________________
उपदेशमालाविशेषवृत्तिः
॥ ९५ ॥
मग्गइ तस्स लेहस्स ॥ ८७ ॥ भणियं मए जहेसो लेहो निवबंभदत्तनामंको | दोसइ ता कहसु तुमं को एसो बंभदत्तो त्ति ॥८८॥ भणियं तीए सुण सोम ! किंतु न तए पयासियव्वमिणं । एत्थेव अत्थि नयरे रयणवई सेट्टिणो धूया ॥ ८९ ॥ सा बालकालउ श्चिय मइ निद्धा जोव्वणं समणुपत्ता । तिजगजउज्जयवम्महभिल्लस्स सहत्थभल्लि व्व ॥ २९० ॥ दिट्ठा दिणंमि अन्नं ( एगं) मि, सा मए किंचि झायंती । पल्हत्थियमुहकमला वामे करपल्लवे विमणा ॥ ९१ ॥ उवसप्पिय एगंते पन्नत्ता सा मए जहा पुत्ति ! | किं चिंतासायरलहरिहीरमाणव्य तं भासि ॥ ९२ ॥ तीए भणियं भयवइ !, जणणी तं नत्थि किंचि ते छन्नं । जं तुज्झ नो कहिज्जइ ता सुण एगग्गचित्ता तं ॥ ९३ ॥ कुक्कुडजुज्झे सह जेट्टभाउणा बुद्धिलेण पत्ताए । दिट्ठो मए कुमारो कोवि सयं किंतु कुसुमसरो ॥ ९४ ॥ एयाए दासीए नाओ जह एस बंभदत्तोति । पंचालाहिवपुत्तो कहिओ य सगोरखं मज्झ ॥ ९५ ॥ तप्पभिई मे हिययं तत्तो नो सरइ सुत्तियाएवि । ता जइ पई न एसो मरणं सरणं तओ मज्झ ॥ ९६ ॥ ता पुणरवि सा भणिया भए जहा धीरिमं कुणसु वच्छे! तह काहमुज्जमं जह संपज्जइ चिंतियमिमं तो ।। ९७ ।। जाया सत्थतणू सा हिययाऽऽसासणकए मए भणिया । कल्ले मए स दिट्ठो कुमरो नयरीए मज्झमि ॥ ९८ ॥ सोउमिमं सा सहरिसहियया एवं भणेइ जह तुम्ह । भगवइपसायओ मज्झ सुंदरं होहिही सव्वं ॥ ९९ ॥ किं पुण विस्सासकए तस्स इमं बुद्धिलस्स ववएसा । हाररयणं समप्पसु लेहं च तदंचले लग्गं ।। ३०० । इय एस लेहजुत्तो हारो घेत्तुं करंडियामज्झे । पुरिसस्स करे दाउ तव्वयणाओ मए पहिओ ॥ १ ॥ इय लेहवइयरो तो तीए कहिओ इयाणि पुण देहि । पडिवयणं तो दिनो तुह नामंको मए लेहो ॥ २ ॥ जहा - सिरिबंभराय पुत्तो वरधणुकलिओ विढत्तमाहप्पो । रयणवईरमिउमणो कोमुइमिव पुन्नहरिणको || ३ || वरधणुणा कहियमिणं वृत्तंतं सोडमुम्मणो कुमरो । जाओ रयणवईए उवरिं अणिभालियाएव ॥ ४ ॥
अब्रवीच्च - " कुतस्तस्यास्ति राज्यश्रीः, कुतस्तस्य वराङ्गना । यस्य सूरं विनीतं च नास्ति मित्रं विचक्षणम् ॥ ५ ॥ "
ब्रह्मदत्तचक्रिसन्धिः
॥ ९५ ॥