________________
उपदेशमालाविशेषवृत्तिः
॥ ८९ ॥
तथा - " समुद्रस्यापत्यं प्रथितमहिमा मुद्रितभुवः, स्वसा प्रालेयांशोस्त्रिनयन शिरो धाम वसतेः । मुरारातेर्दाराः सरसिरुह किंजल्कनिलया, तथापि श्रोः स्त्रीवत् प्रकृतिचपलाऽऽलिङ्गति खलान् ||६९|| किञ्च - विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरतिर्व्यसनं श्रुते, प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १७० ॥”
लद्धाभिपाओ कुलवइस्स सो तत्थ अच्छिउं लग्गो । निश्चितो नियभवणिव्व केवलं वरधगुं सरइ ॥ ७१ ॥ सो कुलवणा धणुवेयाऽऽइयाओ कलाओ सयलाओ । अणहिज्जियपुब्बाओ सम्ममहिज्जाविओ कुमरो ॥ ७२ ॥ कइयाइ कंदफलजलगवेसगे तावसे अणुसरंतो । रुभंतो कुलवइणा को ऊहलतरलतरचित्तो ।। ७३ ।। सो रन्नपरिसरम्मी आलोयंतो वणाई रम्माई | अंजणगिरिं व तुंग मायंगमहो पलोइ ॥ ७४ ॥ वरकडओ गुरुदंतो सुपयडपाओ विसालवंसो य । जं विंझगिरी कुमरस्स, दंसणे जंगमो जाओ || ७५ ॥ सो दट्ठूण कुमारं सम्मुहमितं सरोससिग्घगई । चलिओऽभिमुहं पञ्चक्खमेव नज्जइ जमो भीमो ॥ ७६ ॥ कुमरेण कोडगुत्ताललालसासंकवंकचित्तेण । पक्खित्तमुत्तरीयं काऊणं मंडलागारं ||७७|| सम्मुहमिमस्स तेणावि तक्खणा चेव घेत्तुमुक्खित्तं । सुंडादंडेण नहंगणंमि जाओ य रोसंधो ॥ ७८ ॥ तं च नियमुत्तरीयं गहियं दच्छत्तणेण छलिऊण । कुमरेण तो अक्खुद्धो विविहं कीलाविउं लग्गो ॥ ७९॥ सुंडभ्गभायफंसणवट्टियवेगस्स तस्स वणकरिणो । अणुमग्गगामिणो खणमह कुमरो धाविओ पुरओ ॥ १८० ॥ तत्तो कुलालचकं व भामिओ जाssसमं परं पत्तो । तत्तो थंभिय तसचारि मयजूहमइमहुरं ॥ ८१ ॥ कुमरो कागलिगीएण गाइउं राइउं च जा लग्गो । निसुणइ ताव करिंदो निष्कंदो 'तडुवियकन्नो ।। ८२ ।। दसणग्गलम्गपयपंकएण पामुकसयलतासेण । पट्ठिपएसे कुमरेण से कओ आसणविलासो ॥ ८३ ॥ पडिपुन्नकोउगो अह सणियं सणियं समुत्तरेऊण । लग्गो गंतुं १ तहु विगय DI
Kes
ब्रह्मदत्तचक्रिसन्धिः
॥ ८९ ॥