________________
Dome
उपदेशमालाविशेषवृत्तिः
स
न
परोप्परं निब्भरो नेहो ॥
गंतव्वमत्थि ते दूरे।
॥८८॥
भणइ ॥ ५४ ॥ निसुआ
णियं घरसामिणा सुणसु सामि !। नेमित्तिएण भणियं पुवमिमं जो घरे एही ॥४९॥ पटुच्छाइअवच्छो मित्तजुओ भोयणं
ब्रह्मदत्तकरिस्सइ य । एयाए बालाए वरो स होही न संदेहो ॥ १५० ॥ ता तम्मि चेव दिवसे पाणिग्गहणं करेइ सो कुमरो। अह लहु लग्गो तेसिं परोप्परं निन्भरो नेहो ॥५१॥ नीया रयणी सा तेण तीए सद्धिं सकोउगमणाए । अइलज्जालुत्तणओ सव्वंग
चक्रिसन्धिः मणप्पिणंतीए ॥५२॥ बीयदिणे वरधणुणा भणिओ गंतव्वमत्थि ते दूरे । कहिउं बंधुमईए सब्भावं निगया दोवि ॥ ५३ ।। गामंतरंमि दूरे, पत्ता ते दोवि वरधुणू मज्झे । पाणीयाऽऽणयणकए, गओ लहुं निग्गओ भणइ ॥५४॥ निसुओ जणप्पवाओ, मए जहा दीहराइणा मग्गा । सव्वेवि बंभदत्तस्स गहणहेउं निरुद्धत्ति ॥ ५५ ॥ ता नासिज्जउ दूरेण मगचागं करित्तु गच्छंति । जाता महाडवीए पडियासि (?) तिसा कुमारस्स ॥५६॥ वरवडहेढे ठावित्तु वरधणू तं गओ सलिलहेउं । जायं दिणावसाणं न लद्धमुदगं परं एसो ॥ ५७ ॥ दिवो दीहभडेहिं दढं च हम्मंतउ सरोसेहिं । पत्तो कुमरासन्ने कहिंचि विरलदुमंतरिउ ।। ५८ ॥ कयसंकेयं काउं कुमारमेसो निसाए कहवि गओ । तत्तो स तिव्ववेगो पलायमाणो सुदुत्तारं ।। ५९ ।। कतारं कायरलोगसोगसंपायगं गओ जत्थ । हरिणारिणो वियंभंति, भीमरवभरियगिरिकुहरा ॥ १६० ॥ तण्हाछुहाकिलंतो तं अडविमइक्कमित्तु तइयदिणे । पेच्छइ तावसमेगं तवसुसियतणुं पसन्नमणं ॥ ६१ ॥ तदसणमेत्तेण वि संजाया तस्स जीवियव्वासा । पयपणिवायपुरस्सरमाऽऽपुट्ठो तेण सो एवं ॥६२ ॥ भयवं ! भे कत्थासमपयमेएणं तओ कुलवइस्स । नीओ समीवमाभासिओ य सप्पणयमेएण ॥ ६३ ।। बहुपञ्चवायमेयं रनं सुन्नं उदग्गगयगवयं । ता कह तुह आगमणं जायं संपइ महाभाग ! ॥ ६४ ।। सब्भावगम्भमेयं, नाऊण जहडिओ नियगिहस्स। कुमरेणं वुत्तंतो, कहिओ सव्वोवि कुलवइणो । ६५ ।। अइ दूरुग्गयपणयपरव्वसेण भणिओ तओ स कुलवइणा । बंभस्स तुज्झ पिउणो, चुलगभाया अहं आसि ॥६६॥ ता वच्छ ! निओ च्चिय एस आसमो निब्भयं परिवसाहि । मुंचसु विसा
INI॥८८॥ यमेयारिसाई संसारचरियाई ॥६७।। सकुलपुरोग कंतं समुद्दमवजाणिऊण हे वच्छ ! । लच्छी तहा मयच्छी नीयं नीययरमणुसरह ॥६८||
DeeperceaeeeeeezmeiDeceaseere