________________
४००
यथा वा मम
――
काव्यमाला ।
'श्रीवाजचन्द्रवसुधेश्वरशेखरेण सिंहासने शतमुखस्य परिष्कृतेऽपि ।
चित्रं गुणा अविषया वचसां तदीयाः सद्यो जनस्य हृदयान्यवमानयन्ति ॥'
प्रथमे कार्यकाले आधारात्यन्ताभाव:, इह तु ध्वंस इति विशेषः । यत्र चैकमेव वस्तु युगपदनेकत्र वर्तते स द्वितीयः । पर्यायवारणाय युगपदिति ।
यथा
--
१.
'चित्ते विट्टदि ण खुट्टदि सा गुणेसुं सेज्जा लोट्टदि विसम्पदि दिम्मुहे । बोलम्मि वदि अदि कव्वबन्धे
झाणेण टुट्टदि चिरं तरुणी तरट्टी ॥'
अकस्या एव कर्पूरमञ्जर्या युगपदनेकत्र वृत्तिः ।
यत्र चैककार्यारम्भयलेन दुष्कर कार्यान्तरमपि समारभ्यते स तृतीयः ।
यथा
'परिहृतमयशः पातितमस्मासु हतोऽर्धराज्यहरः । एकमपि नीतबीजं बहुफलतामेति यस्य तव ॥' अत्र चाणक्येन । 'अस्मद्गोत्रमहत्तरः ऋतुभुजामद्यायमाद्यो रविज्वानो वयमद्य ते भगवती भूरद्य राजन्वती । अद्यस्वं बहु मन्यते सहचरैरस्माभिराखण्डलो येनैतावदरुन्धतीपतिरपि खेनानुगृह्णाति नः ॥'
'चित्ते विघटते न त्रुट्यति सा गुणेषु शय्यासु लुठति विसर्पति दिङ्मुखेषु ।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ॥' (कर्पूर ० २।४)