________________
३७३
____ अलंकारकौस्तुभः । संबन्धोऽपि कारणकार्यरूपः । यथा'गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः ।' यथा च । 'यदराज्ञि राजवदिहार्धम्-' इत्यादि ॥
इति समम् ।
विषमं निरूपयति
संवन्धानुपपत्तौ इष्टार्थानाप्स्यनिष्टसंप्राप्तौ ।
जन्यजनकोभयगुणक्रियाविरोधे च विषमः स्यात् ॥ १॥ यत्रात्यन्तविलक्षणभूतयोः परस्परसंबन्ध एवानुपपद्यमानः प्रतीयते स . एको विषमः । यथा'क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् ।
मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥' अत्र कोमलायुधोत्कटव्यथयोः कार्यकारणभावसंबन्धोऽनुपपन्नवद्भासते। अत्र संबन्धसमाधानमुत्तरार्धगम्यमिति तत्संकीर्णोऽयम् । शुद्धो यथा'न खलु न खलु बाणः संनिपात्योऽयमस्मि
न्मृदुनि मृगशरीरे तूलराशाविवाग्निः । क्क बत हरिणकानां जीवितं चातिलोलं
___क च निशितनिपाता वज्रसाराः शरास्ते ॥' गम्यो यथा
'राज्ञः प्रियाय सुहृदे सचिवाय कार्या__ इत्त्वात्मजां भवतु निर्वृतिमानमात्यः । दुर्दर्शनेन घटतामियमप्यनेन
धूमग्रहेण विमला शशिनः कलेव ॥' अत्र दुर्दर्शनेनेति नन्दनविशेषणेन मालतीसंबन्धानहत्वलाभः ।