________________
२७३
अलंकारकौस्तुभः । अत्राचेतनायां विधुकलायां संबोध्यत्वं मदप्रसक्तिश्चेति द्वयमनुपपन्नम् । व्यञ्जनीयोत्तमपुरुषादृतकुटिलनायिकाधर्मत्वादारोपितम् ॥ क्वचिदंशावच्छेदेनाध्यारोपानध्यारोपाभ्यां यथा'शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता ___किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किं चान्यत्कथयामि ते स्तुतिपदं त्वं जीवनं जीविनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धं क्षमः ॥ अत्र कंचित्सत्पुरुषं प्रति गुणप्रख्यापनपूर्वकमुपालम्भो द्योत्यः । तत्र शैत्यं स्पर्शविशेषो जलीयविशेषगुणत्वेन ख्यातः । परदोषेऽपि क्रोधपारतन्त्र्याभावरूपा क्षमा च । स्वच्छता द्रव्यान्तरावयवासंकीर्णत्वं जन्मविद्याकर्मजन्यशुद्धिमत्त्वं च । शुचित्वमुपधा(पा)तकसंसर्गराहित्यमुभयत्रापि । जीवनत्वं च तत्कारणत्वम् । नीचपथो निम्नमार्गः, निषिद्धाचारश्च । एवं च स्पर्शविशे. षादिसंबन्धेन श्लाघ्यत्वाभावात् तेषु क्षान्त्यादित्वारोपः। तथा निम्नमार्गगामित्वेन निन्दानुपपत्त्या तत्र निषिद्धाचारत्वारोपः । शुचित्वजीवनत्वयोस्तु स्तुतिहेतुत्वादेव नान्यारोपापेक्षेति । एवं च क्षान्त्याद्यभेदाध्यवसितेन शैत्यादिना शुचित्वादिना च शुद्धेनैव स्तुतेः निषिद्धाचाराभेदाध्यवसितेन च निम्ममार्गगामित्वेन निन्दाया अनुपपत्तिरिति वाक्यार्थसिद्धिः । एवं प्राचां मतमनुसृत्य पञ्च भेदा व्याख्याताः । दीक्षितास्तु–संबन्धान्तरेण प्रस्तुतगमनेऽप्येषा दृश्यते। ' यथा
'तापत्रयौषधवरस्य तव स्मितस्य
निश्वासमन्दमरुता निबुषीकृतस्य । एते कडंगरचया इव विप्रकीर्णा
___ जैवातृकस्य किरणा जगति भ्रमन्ति ॥' अत्राप्रस्तुतानां चन्द्रकिरणानां भगवन्मदस्मितरूपदिव्यौषधविशेषधान्यविशेषकडंगरतादात्म्योत्प्रेक्षया स्मितस्य तत्सारतारूपोत्कर्षप्रतीतिः । न