________________
वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेचासंजवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्रानिधानेऽप्यात्मार्थत्वमेव साध्यं| सिध्यति । अन्यथा संहतपरार्थत्वेन वोर्थश्चकुरादीनामन्युपगमादित्यनन्वयादिदोषऽष्टमेतत्सांख्यसाधनमिति वदन्ति । स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यनिधानं, परार्थस्य स्वार्थपुरःसरत्वेनानतिजेदापनार्थम् । व्याप्तिग्रहसमयापेदया साध्यं धर्म एवान्यथा तदनुपपत्तेरानुमानिकप्रतिपत्त्यवसरापेक्ष्या तु पदापरपर्यायस्तविशिष्टः प्रसिद्धो धर्मी । इत्यं च स्वार्थानुमानस्य त्रीण्यंगानि धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनांग, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेनाधारविशेषनिष्ठतया साध्यसिझरनुमानप्रयोजनत्वात् । अथवा पदो हेतुरित्यङ्गष्यं स्वार्थानुमाने, साध्यधर्मविशिटस्य धर्मिणः पदत्वादिति धर्मधर्मिजेदाजेदविवल्या पक्ष्यं अष्टव्यम् । धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिदिकटपात् क्वचित्प्रमाणविकट्पान्याम् । तत्र निश्चितप्रामाण्यकप्रत्यदाद्यन्यतमावधृतत्वं प्रमाणप्रसिघत्वम् । अनिश्चितप्रामाण्याप्रामाएयप्रत्ययगोचरत्वं विकटपप्रसिझत्वम् । तद्यविषयत्वं प्रमाणविकट्पप्रसिझत्वम् । तत्र प्रमाणसिघो धर्मी यथा धूमवत्त्वादनिमत्त्वे साध्ये पर्वतः, स खलु प्रत्यक्षणानुजूयते । विकटपसियो धर्मी यथा सर्वोऽस्ति सुनिश्चितासंजवद्वाधकप्रमाणत्वा|दित्यस्तित्वे साध्ये सर्वः, अथवा खरविपाणं नास्तीति नास्तित्वे साध्ये खरविषाणं, अत्र हि सर्वज्ञखरविषाणे अस्तित्वनास्तित्वसिहिन्यां प्राग्विकट्पसिके । उजयसिघो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः, स हि वर्तमान प्रत्यक्षगम्यः, नूतो नविष्यश्च विकल्पगम्यः, स सर्वोऽपि धर्माति प्रमाणविकट्पसिको धर्मी । प्रमाणोजयसिध्योधर्मिणोः साध्ये कामचारः। विकट्पसिझे तु धर्मिणि सत्तासत्तयोरेव साध्यमिति नियमः । तमुक्तम्-"विकटपसिझे तस्मिन् सत्तेतरसाध्ये"