________________
तम्हा सया विसुई परिणाम श्या सुविहिएणं । हिमाययाणा सबै परिहरिश्रवा पयत्तेणं ॥ ६४ ॥ एएण पबंधेणं विहिसेवालरकणाइसझाए । जावजश्त्तं नणि अश्पसंगो फुमो इहरा ॥६५॥ पानणणेव तित्ति सम्बालू नाणचरणकङसु । वेयावच्चतवाइसु अपुबगहणे य उऊमइ ।। ६६ ।। उपययरबररयाणलाहतुझं खु धम्मकिच्चं ति । अहियाहिबलानत्थी अणुवरश्यो हव तंमि ॥ ६७ ॥ बुहिअस्स जहा खशमवि विचिकणेव जोअणे बा । एवं मोरकत्थीणं विजय श्छा ण कळमि ॥६॥ इत्तो चेव असंगं हवअणुचामो पहाणयरं । तम्मत्तगुणाई संगो तित्तीन एगल्थ ॥६॥ सुपरिचियागमत्यो वढंगयसुयगुरुवाणुमाउँ। मजकत्यो हिअकंखी सुविसुई देसणं कुणइ ॥ ७० ॥ण परिचि जेण सुआ समयत्या तस्स एस्थि अणुगो । सो मत्तूपयणिको जनणि समई इमं ।। ७१॥जह जह बहुस्सुळे संमर्ड असीसगणसंपरिवुड्डो । अविणिनि असमए तह तह मितपरिणी ॥ १२ ॥ नासा जो विसेसं न जाणए इयरसत्यकुसलो वि । मिन्ना तस्सुवएसो महाणिसीहंमि जनशिकं ।। १३ ।। सावकणवजाणं वयणाणं जो न जाण विसेसं । वुत्तुं पि तस्स ण खमं किमंग पुण देसणं कान ।।४॥ दाणपसंसणिसेहे जह किर हन विनासणं विसमं । सक्का गीयत्येहिं सुआणुरूवं तु दोएहं जं ॥ । पत्तमिजं पदिन्नं अणुकंपासंगयं च जं दाएं । जं च गुणतरहेक पसंसहिऊं
तयं हो ॥ १५ ॥ अमस्स य पमिसेहे सुत्तविरोहो ए लेसनवि नवे । जेणं परिणामवसा वित्तिो यहित्या व ॥७॥पत्तं पच होइ तिविहं दरसबजया य अजयसुदिनी। पढमिड्लुअंच धम्मिा महिगिच्च वयनि लिंगी॥७॥ववहारणएण पुणो
पत्तमपत्तं च हो पविजतं । णित्रय पुण वनं पत्तमपत्तं च णोणिययं ॥णाजं पुण अपत्तदाणे पावं नणि धुवं जगवईए।