________________
अध्यात्मि
॥ ५७ ॥
टीका - अप्रमत्तस्य मूरहितस्य शरीरवत्पात्र धरणेऽपि न कोऽपि दोषः । यथा पात्रं मूर्गजनकमेवं शरीरमपि मू| जनकं सुप्रतीतमेव । ततश्च शरीरे यदि न मोहस्तर्हि पात्रादावपि कौतस्कुत इति न पात्रादिकारण विरोधः । श्रथ मोह| लक्ष्णकारण विरोधं परिजिहीर्षन्नाह - गतीति स कवलाहारो मोहोत्थो मोहजन्यो न जवति गत्यादिवत् कवलाहारो हि अस्मदादिषु मोहपूर्वक एव दृश्यत इति कृत्वा केवलिनि तदजावोऽन्युपगम्यते । तथा च गत्यादीन्यपि श्रस्मदादिषु मोह| सहकृतान्येवोपलभ्यन्त इति केवलिनो मोहाजावेन तदभावस्याप्यशक्यपरिहारत्वात्कुतस्तीर्थप्रवृत्तिः । तथा यथा गत्यादिकर्मैव गत्यादीनां कारणं न मोहस्तथा तथाविधाहारपर्याप्तिनामकर्मोदय सहकृतो वेदनीयोदय एव कवलाहारस्य कारणं न मोह इत्यपि प्रतिपद्यताम् । तथा च श्री रत्नाकरावतारिकायां रत्नप्रजाचार्याः - " तथाविधाहारपर्याप्तिनामकर्मोदय वेदनीयोदय प्रबल प्रज्वल दौदर्य ज्वलनोपतप्यमानो हि पुमानाहारमाहारयतीति" न मोहलक्षण कारणविरोधः । अथ ध्यानविघ्न| लक्षणं कार्यविरोधं निरस्यति न चेति । तदा शैलेशीकरणात्प्राक् ध्यानं सूक्ष्मक्रियानिवृत्तिसंज्ञकं शुक्लध्यानतृतीयपादलक्षणं | नेष्यते नान्युपगम्यते सैधान्तिकै रिति शेषः इति न ध्यानविघ्नलक्षणकार्यविरोधः । अथ चतुर्थपंचमपदे' दूषयति--पुजलेति । शरीरस्य हि वृद्धिः पुजलोपचयानवति । न चाहाराजावादेव तदद्भाव सिद्धिरिति अन्योऽन्याश्रयापातात् तस्माद्वृचिलक्षण| कार्यविरोधोऽपि न जवति । तथौदा रिकशरीरिणामित्येतेन तदभिमतं परमोदारिकत्वं निरस्तं । तन्निरासस्त्वग्रे स्फुटीक रिध्यते । तदेवं पूर्वोक्ता दिगंबर विकल्पाः श्वेतांबर सिद्धान्तवचनैरत्यंतं कदर्थिताः क्षणमप्युव सितुमशक्ताः स्वयमेव पंचत्वं
१ पक्षौ
परीक्षा.
॥ २७ ॥