________________
विचार- 1986
विचाराः
||७४||
8888888888888888888888888888888888888888888
रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अण्णमण्णस्स एवमाइक्खड़ जाव एवं परूवेइ-एवं खलु राहू चंदं गेण्हति, एवं०२ से कहमेयं भंते ! एवं ? गोयमा ! जण्णं से बहुजणे अण्णमण्णस्स एवमाइक्खइ जाव मिच्छं ते एवमाहंसु । अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु राहू देवे महिड्डीए जाव महेसक्खे वरवत्यधरे वरमल्लधरे वरगंधधरे वराभरणधरे, राहुस्स णं देवस्स नव नामधिज्जा पण्णत्ता, तं जहा-सिंघाडएर जडिलए२ खत्तए३ खरए४ दहुरे५ मच्छे६ कच्छभे७ कन्हसप्पे८ मगरे९ । राहूस्स णं देवस्स विमाणा पंचवन्ना पन्नत्ता । तं जहा-किन्हा१ नीलार लोहिया३ हालिद्दा४ सुक्किला ५ ॥ अत्थि कालए राहुविमाणे खंजणवन्नाभे प० । अस्थि नीलए राहुविमाणे लाउयवन्नाभे प० । अस्थि लोहिए राहुविमाणे मंजिट्ठिवन्नाभे प० । अस्थि पीतए राहुविमाणे हालिद्दवन्नाभे पन्नत्ते । अस्थि सुक्किलए राहुविमाणे भासरासिवन्नाभे पन्नत्ते । जदा णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं पच्चच्छिमेणं वीईवयइ, तदा णं पुरच्छिमेणं चंदे उवदंसेति, पच्चच्छिमेणं राहु । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पच्चच्छिमेणं आवरेत्ता णं पुरच्छिमेणं वीईवयइ, तदा णं पच्चच्छिमेणं चंदे उवदंसेति, पुरच्छिमेणं राहू । एवं जहा पुरच्छिमेणं पच्चच्छिमेण य दोआलावगा भणिया तहा दाहिणेण उत्तरेण य दोआलावगा भाणियव्वा । एवं उत्तरपुरच्छिमेणं दाहिणपच्चच्छिमेण य दोआलावगा भाणियव्वा । एवं दाहिणपुरच्छिमेणं उत्तरपच्चच्छिमेणं य दोआलावगा भाणियव्वा । एवं चेव जाव तदा णं उत्तरपच्चच्छिमेणं चंदे उवदंसेति, दाहिणपुरच्छिमेणं राहू । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे२ चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहू चंदं गिण्हइ । एवं जदा णं राहू आगच्छमाणे वा४ चंदलेस्सं आवरेत्ता णं पासेणं वीईवयइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना । एवं जदा णं राहू आगच्छमाणे ४ चंदलेस्सं आवरेत्ता णं पच्चोसक्कइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहूणा चंदे वंते । एवं जदा णं राहू आगच्छमाणे वा४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ता चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं साहुणा चंदे घत्थे” इति । वृत्तिर्यथा-' मिच्छं ते एवमाहेसु' त्ति इह तद्वचनं मिथ्यात्वमप्रमाणिकत्वात्कुप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोासकग्रसनीयसंभवोऽस्ति
७४||