________________
पामिति । असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु' त्ति इह यद्यपि 'चमरबलिसारमहिय' मित्यादिवचनादसुरादयो रत्नाकरः
महर्द्धिका' पलिओवममुक्कोसं वंतारियाणं' ति वचनात् व्यन्तरा अल्पर्द्धिकाः तथाप्यत एव वचनादवसीयते सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचन । इति भगवतीप्रथमशतकद्वितीयोद्देशके ८०६ प्रतौ ४६ । ४७ पत्रे । ३।
केचिच्च परेषां भिक्षुकादीनां दानं निषेधयन्ति, अपरे च चतुर्दशीं विहाय पूर्णिमावास्ययोरेव पौषधं प्ररुपयन्ति, ते उभयेऽपि अनेन
श्रावकवर्णनसूत्रेण निरस्ता द्रष्टव्याः । तथा हि||६३|| “ तेणं कालेणं तेणं समएणं तुंगियाणामं णगरी होत्था, वन्नओ तीसे णं तुंगियाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए lael पुप्फवइए नामं चेइए होत्था, वन्नओ, तत्थ णं तुंगियाए णगरीए बहवे समणोवासया परिवसंति । अड्डा दित्ता विच्छिन्नविपुल
भवणसयणासणजाणवाहणाइन्ना बहुधणबहुजायरूवयरया आओगपओगसंपउत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरणिज्जरकिरियाहिगरणबन्धमोक्खकुसला असहेज्जा देवासुरणागसुवण्णजक्खरक्खसकिनरकिंपुरिसगरूलगंधव्वमहोरगादिएहिं देहगणेहिं निग्गंथाओ पावयणाओ अणतिक्कमणिज्जा णिग्गंथे पावयणे णिस्संकिया णिकंखिया निव्वितिगिच्छा लट्ठा गहिअट्ठा पुच्छियट्ठा अभिगहियट्ठा विणिच्छियट्ठा अद्विमिंजपेमाणुरागरत्ता अयमाउसो निग्गंथे पावयणे अढे अयं परमद्वे सेसे अणद्वे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहूहि सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसट्ठमुद्विपुणिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुच्छणेणं पीढफलगसेज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणा अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति "त्ति । वृत्तिर्यथा-' अड्ड' त्ति आढ्या-धनधान्यादिभिः परिपूर्णाः 'दित्त' त्ति दीप्ताः-प्रसिद्धाः दृप्ता वादर्पिताः 'विच्छिण्णविपुलभवणसयणासणजाणवाहणाइन्ना' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवानानि येषां ते शयनासनवाहनानि चाकीर्णानि-गुणवन्ति येषां ते तथा, तत्र यानं-गंत्र्यादि वाहनं-त्वश्वादि, बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं गणिमादिकं तथा बढेव जातरूपं-सुवर्ण रजतं च-रूप्यं येषां
||६
||