________________
रत्नाकर:
विचार- विविधदेशागतपण्यस्थानं तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति रत्नभूमिरित्यन्ये, आश्रम:- तापसादिस्थानं, सन्निवेशो - घोषादिः एषां ॐ द्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो ये संनिवेशास्ते तथा तेषु ' अकामतण्हाए ' त्ति अकामानां निर्जराद्यनभिलाषिणां सतां तृष्णा-तृड् अकामतृष्णा तया एवमकामक्षुधा ' अकामबंभचेरवासेणं' ति अकामानां निर्जराद्यनभिलाषिणां संता, अकामो वा निरभिप्रायो ब्रह्मचर्येणस्त्र्यादिपरीभोगाभावमात्रलक्षणेन वासो - रात्रौ शयनं अकामब्रह्मचर्यवासोऽतस्तेन ' अकामअण्हाणगसेयजल्लमलपंकपरिदाहेणं ' ति आकामा ये अस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन तत्र स्वेदः - प्रस्वेदः याति-लगति चेति जल्लो- रजोमात्रं, मल:- कठिनीभूतं रज एव, पङ्को- मल एव स्वेदेनाद्रीभूत इति, ' अप्पतरो वा भुज्जतरो वा कालं 'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत् वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामर्निजरावतामॐ विशिष्टं तत्स्यात् इतरेषां तु विशिष्टमिति । ' अप्पाणं परिकिलेसंति ' त्ति विबाधयन्ति । 'कालमासे 'त्ति कालो-मरणं तस्य मासः
६०
प्रक्रमादवसर: कालमासस्तत्र' कालं किच्च ' त्ति कालं कृत्वा ' वाणमंतरेसु ' त्ति वनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणाद्वानमन्तराः अन्येत्वाहुः वनेषु भवा वानास्ते च ते व्यन्तरश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वा अतस्तेषु देवलोकेषु देवाश्रयेषु ॐ देवताए उववत्तारो भवंति ' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । ' तेसिं' ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति । इति श्री भगवतीप्रथमशतकप्रथमोद्देशके ८६ प्रतौ ३५ पत्रे ।। २ ।।
तापसादीनामुत्पादसूत्रं चेदम्
अह णं भंते ! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसंजमाणं ३ अविराहियसंजमासंजमाणं ४ विराहियसंजमासंजमाणं ५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किव्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभियोगियाणं १३ सलिंगीणं दंसणवावन्नगाणं १४ एएसिणं देवलोएसु उववज्जमाणाणं कस्स कहिं उववाए पन्नत्ते ? गोयमा ! असंजयभवियदव्वदेवाणं जहन्त्रेणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जगेसु १, अविराहियसंजमाणं जहन्त्रेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्टसिद्धे विमाणे २, विराहियसंजमाणं जहन्त्रेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमासंजमाणं
"
भगवतीविचाराः
६०