________________
विचार- 6 एस पुरिसे अक्कोसइ वा जाव अवहरइ वा ३। ममं च णं सम्ममसहमाणस्स जाव अणहियासेमाणस्स किं मन्ने कज्जइ ? एगंतसो मे
पावे कम्मे कज्जइ ४। ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जइ ? एगंतसो मे निज्जरा कज्जइ ५। इच्चेतेहिं पंचाहि ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्म सहेज्जा जाव अहियासेज्जा ॥ पंचहि ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्म सहेज्जा जाव अहियासेज्जा । तंजहा-खेत्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वा तहेव जाव अवहरइ वा १ दित्तचित्ते
खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरइ वा २ जक्खाइवे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरइ वा ३ ममं च ||४३||
णं तब्भववेयणिज्जे कम्मे उदिन्ने भवइ तेण मे एस पुरिसे जाव अवहरइ वा ४ ममं च णं सम्म सहमाणे खममाणे तितिक्खमाणे अहियासेमाणे पासित्ता बहवे अन्ने छउमत्था समणा निग्गंथा उदिन्ने २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५ इच्चेतेहिं पंचहि ठाणेहिं केवली उदिन्ने परिसहे सम्मं सहेज्जा जाव अहियासेज्जा इति" । वृत्तिर्यथा-' पंचहीत्यादि' स्फुटं किंतु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थ:-सकषाय इत्यर्थः । उदीर्णान्-उदितान् परीषहोपसर्गानभिहितस्वरूपान् सम्यक्कषायोदयनिरोधादिना सहेत भयाभावेनाविचलनाद्भटवत्, क्षमेत क्षान्त्या, तितिक्षेत अदीनतया, अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति । उदीर्णमुदितं प्रबलं वा कर्म-मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलु वाक्यालङ्कारे अयं प्रत्यक्षः पुरुष उन्मत्तको मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्वादुदीर्णकर्मा, यतोऽयं उन्मत्तकभूतःपुरुषः तेन कारणेन ' मे इति' मां एष:अयमाक्रोशति शपति, 'उपहसइत्ति' उपहासं करोति, अपघर्षति अपघर्षणं करोति, निश्छोटयति सम्बन्धान्तरसम्बन्ध हस्तादौ गृहीत्वा बलाक्षिपति, निर्भर्त्सयति दुर्वचनैः, बनाति रज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवेः-शरीरावयवस्य हस्तादेःछेदं करोति, प्रमारं-मरणप्रारंभः प्रमारोमूर्छाविशेषो मारणस्थानं वा तं नयतिप्रापयतीति, अपद्रावयति मारयति, अथवा प्रमारं मरणमेव ' उद्दवेइत्ति' उपद्रवयति उपद्रवं करोतीति, पतद्ग्रह-पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति-बलादुद्दालयति, विच्छिनत्ति-विच्छिन्नं करोति दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति-आच्छिनत्ति, विशेषेण छिनत्तिविच्छिनत्ति, भिनत्तिपात्रं स्फोटयति अपहरति-चोरयति । वाशब्दाः सर्वे विकल्पार्थाः, इत्येकं परीषहादिसहनालम्बनस्थानं । इदं चाक्रोशादिकमिह
||४३||