________________
विचार-leel रत्नाकर:
1124211
येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान्, गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः । भूपाकब्बरसंसदि स्ववचनैर्युक्तिप्रथापेशलै-र्माद्यद्वन्धुरसिन्धुरोऽधुरकरैरम्भोजमाला यथा ॥ १९ ॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षट्तर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशा-, स श्रीमान् विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ॥ २० ॥ यः श्रीसूरिवरः समत्वमदधद्भाजिष्णुना जिष्णुना, लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः । दने येन जिनाधिराजवचनश्रेणीधरित्री धुवम्, दर्पान्धोरगघोरसागरजलैराप्लाव्यमाना बलात् ॥ २१ ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमाभृद्धिभुः । स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिध-स्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ २२ ॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये। यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गेः सह क्रीडति ।। २३ । यत्कीर्त्याद्भुतमेतदद्य विहितं शुभं सृजन्त्या जगत्, कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं त्वद्दयितो न सोऽसिततनुनूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं क्लृप्तः कलिर्नेकशः ॥ २४ ॥ कंठे सारसरस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ॥ २५ ॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रौज्झन्नपरान्तिकं तदितरा त्वक्ष्णाऽपि नाङ्गीकृता-ऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥ २६ ॥ शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदः, कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरभिदं यस्य त्रयं चित्रकृत् ।। २७ ।।
||२८२||