________________
विचार-10 चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । इति श्राद्धविधौ पर्वकृत्याधिकारे ७६ पत्रे ।। ५५ ।। रत्नाकर
एतेनैव च ये पञ्चम्यां पर्युषणां कुर्वन्ति तेऽपि परास्ता द्रष्टव्याः । “ नक्षत्रेषु समग्रेषु, भ्रष्टतेजस्सु भास्वतः । यावदोदयस्तावत्, प्रातःसन्ध्या प्रजायते ॥ १॥ अर्के स्तमिते यावनक्षत्रामि नभस्तले । द्वित्राणि नैव वीक्षन्ते, तावत्सायं विदुर्बुधाः ॥ २॥” इति श्राद्धविधौ ॥ ५६ ॥
नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुथ्वण्डकादिविराधना भूयसी ततस्तानि पापभीरवो रात्रौ न व्यापरयन्ति येऽपि ||२६|| व्यापारयन्ति तेऽपि सम्यग्दिवा संशोध्यैव । ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि, कामाङ्गत्वात्तेषाम् । प्रत्येकसचित्तेऽप्येकस्मिन्
फलादावसङ्ख्यजीवविराधनासम्भवः । यदागम:-"जं भणियं पज्जत्तगनिस्साए वक्कमतंऽपज्जत्ता जत्थेगो पज्जत्तो तत्थअसंखा अपज्जत्ता " ।
बादरैकेन्द्रियेष्वेवमुक्तम् सूक्ष्मे तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसवयेयाः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादावुक्तम् । इति श्राद्धविधौ lal ॥ ५७ ॥ अभिप्रायस्तु स्पष्ट एव।
अधिकोपधिधारी साधुर्न भवतीति ये वदन्ति तदवबोधाय लिख्यते- .
तत्र स्थविरकल्पे जघन्यतोऽपि चतुर्दशोपकरणान्येव । उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपस्वी बालग्लानान् प्रतीत्य यावत्संयमहेतुर्द्विगुणोऽप्यधिको वा उपधिरवगन्तव्यः । इति श्री निशीथचूर्णाद्यागमे ॥ ५८ ॥
तथा-"मुल्लजुअं पुण तिविहं, जहन्नयं मज्झिमं च उक्कोसं । जहन्नं अट्ठारसगं, सयसाहस्सं च उक्कोसं ॥१॥” एतद्गाथोक्तं त्रिविधप्रमाणमपि वस्त्रं साधूनां ग्रहीतुं न कल्पते, किं त्वष्टादशरूपकमानान्यूनमूल्यं कल्पते साधूनाम् । इति स्थानावृत्तौ ॥ ५९॥
रूपकमानमनेकार्थावचूर्णी त्वेवमुक्तमस्ति-चतुर्भिर्वराटकैगंडकः, तेषां पञ्चविंशत्या पणः, तच्चतुर्थोऽशः काकिणिः, तासामशीत्यारूपकं विंशत्या वराटकैः काकिणिरित्यर्थः । तथा विरलिका नाम द्विसरसूत्रपटी सा साधूनां न कल्पते, दुःप्रेक्ष्यत्वात् । इति कल्पवृत्तौ द्वितीयखंडे १२३ पत्रे ॥६० ॥
जो भणइ नत्थि धम्मो, न य सामइयं न चेव व वयाई । सो समणसंघवज्झो, कायवो समणसंघेण ॥ २ ॥ इति
॥२६॥