________________
रत्नाकरः।
इदं दविभागय लिया
||९||
गहियाई वता
" इति ।
तद्यथा-न
विचार- वत्थस्स रक्खसो ॥ १॥ देवेसु उत्तमो लाभो, चाबमाणुसेसु अ मज्झिमो । आसुरेसु अ गेलनं, मरणं जाण रक्खसे ॥२॥" किं च- 'लक्खणहीणो उवही, उवहण
णाणदंसणचरित्तमित्यादि । तदेवंभूतमप्रायोग्यं रोच्यमानं प्रशस्यमानं दीयमानमपि दात्रा न रोचते साधवे न कल्पत इत्यर्थः ।
इत्याचाराङ्गद्वितीयश्रुतस्कन्धपञ्चमाध्ययनप्रथमोद्देशके २३७ प्रतौ २२३ पत्रे ॥ १२ ॥
वस्त्रपरिकर्मणा साधूनामनुचितेति जिज्ञापयिषया
“से भिक्खू वा भिक्खुणी वा अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारेज्जा नो धोएज्जा नो रएज्जा नो 88 धोअरत्ताई वत्थाई धारेज्जा अपलीउंचमाणे गामंतरेसु ओमचेलिए एतं खलु वत्थधारिस्स सामग्गिय " इति । वृत्तिर्यथा- “से भिक्खू
इत्यादि' स भिक्षुर्यथैषणीयान्यपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेन्न तत्र किञ्चित्कुर्यादिति दर्शयति । तद्यथा-न तद्वस्त्रं गृहीतं सत्प्रक्षालयेन्नाऽपि रञ्जयेत्तथा नाऽपि बाकुशिकतया धौतरक्तानि धारयेत्तथाभूतानि न गृहणीयादित्यर्थः । तथाभूताधौतरक्तवस्त्रधारी च ग्रामान्तरे गच्छन् “अपलिउंचमाणेत्ति" अगोपयन् सुखेनैव गच्छेद्यतोऽसाववमचेलिकोऽसारवस्त्रधारीत्येतत्तस्य भिक्षोर्वस्त्रधारिणः सामग्र्यं संपूर्णो भिक्षुभावो । यदेवंभूतवस्त्रधारणमित्येतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यम् । वस्त्रधारित्वविशेषणाद्गच्छान्तर्गतेऽपि चाविरुद्धम् । इत्याचाराद्वितीयश्रुतस्कन्धपञ्चमाध्यनद्वितीयोद्देशके २३७ प्रतौ २२५ पत्रे ॥ १३ ॥
केचिद्दण्डकग्रहणमनागमिकमिति वदन्ति तच्चासत्, राद्धान्ते दण्डकग्रहणस्य स्पष्टमुक्तत्वात् । न च वाच्यं कारणिकोऽयं विधि नादीनां नाशेषाणामिति, तथात्रानुक्तत्वात् । न च वाच्यं छत्रकवदस्याऽपि कारणिकता भावनीया, इहैवाऽग्रे वक्ष्यमाणेषु श्रीभगवतीसूत्राक्षरेषु हे आयुष्मन् ! एको दण्डकस्त्वया ग्राह्योऽन्ये साधर्मिकेभ्यो देया इत्यत्र सर्वेषां ग्लानादिकताकल्पनस्याऽनुचितत्वात् । अत्रैव सूत्रकृताङ्गतरङ्गे 'पाणहाउ य छत्तं च' इत्यादिना छत्रकनिषेधवद्दण्डकनिषेधस्य कुत्राऽप्यश्रूयमाणत्वाच्चालं कल्पनया । सिद्धान्त एव प्रमाणम् । स चाऽयं लिख्यते - ___समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामीति समुठ्ठाए, सव्वं भंते !