________________
विचारउजाकर:
... श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे अनुयोगद्वारविचारनामा दशमस्तरङ्गः ॥ १०॥
lael शास्त्र
कि मेतान्तराणि कल्याणवल्लीजलदच्छटायै, प्रध्वस्तनिःशेषतमोघटायै । सुरासुरश्रेणिनिषेवितायै, नमोऽस्तु नित्यं श्रुतदेवतायै ॥१॥ अथानेकशास्त्रान्तर्वर्तीनि मतान्तराणि लिख्यन्ते
“ मल्लिस्स णं अरहओ सत्तावन्नं मरणपज्जवनाणीसते होत्या" । इति समवायाङ्गे । ज्ञाताधर्मकथा) तु-“अदुसया मणनाणीणं " lage ॥१॥" सोलसदेवीसहस्सा वरनयणहिययदइया" इति प्रश्नव्याकरणे ४ आश्रवे कृष्णस्य षोडश सहस्राः स्त्रीणाम् । ज्ञाताधर्मे तु11१६८॥
“ रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं" ॥१॥ तथा श्री जम्बूद्वीपप्रज्ञप्तिचतुर्दशे पत्रे- “पंचदस कुलगरा पण्णत्ता-सुमती १ पडिसुमती २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ९ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ नाभी १४ उसभे १५" इति । स्थानाङ्गे च सावचूरिकप्रतौ १८१ पत्रे समवायाङ्गंसूत्रे च ४६ पत्रे-“ पढमित्यविमलवाहण १, चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो पसेणईए ५, मरुदेवे चेव नाभी य ॥१॥" इति सप्तैवेति ॥ ३ ॥ तथा “ विजयवेजयंतजयंतअपराजियाणं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाइं।" इति समवायाङ्गे ३२ समवाये । प्रज्ञापनायां तु चतुर्थे पदे ७५ पत्रे-" विजयवेजयंतजयंतअपराजिएसु णं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाइं" इति ॥ ४ ॥
समवायाङ्गसूत्रे ४६ पत्रे कृष्णजीवोऽममस्त्रयोदशस्तीर्थङ्करो भावीत्युक्तम्, अन्तकृत्सूत्रे तु-" इहेव जंबुद्दीवे दीवे भारहे वासे आगमिस्साए Jao उस्सप्पिणीए पुप्फेसु जणवएसु सतदुवारे णगरे बारसमो अममो णाम अरहा भविस्सइ" इति ॥ ५ ॥ तथा ज्ञातानुसारेण द्रौपदी
पञ्चमकल्पं गता । तथैव च श्रीहैमनेमिचरित्रे द्वादशे सर्गे -“ आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः, पांडोः सुता विदधिरेऽनशनं च तत्र । उत्केवला: शिवमगुर्दुपदात्मजा तु, सा ब्रह्मलोकमगमत्परमर्द्धिधाम ॥१॥" एवमेव च श्रीशत्रुञ्जयमाहात्म्येऽपि-"पांडवानामनुप्रापुर्मुनिपञ्चशतानि च । सहस्र द्वे शिवागारं, प्राप्तानन्तचतुष्टयम् ॥ १॥ द्रौपदी पञ्चमं कल्पमवाप्यानल्पपुण्यभृत् । अन्ये तु मुनयः केचिच्छिवं स्वर्ग च केचन
1980119६८॥ 189 ॥ २ ॥” इति । उत्तराध्ययनद्वितीयाध्ययनचतुर्दशसहस्रयां तु-" दोवई वि रायमईसगासे पव्वज्ज काऊण अच्चुयकप्पं गया" इति |