________________
विचाराः
एक्कारसभा रज्जं करेमो त्ति । तेहिं पडिसुयं, सेणिओ बद्धो पुव्वणे अवणे य कससयं दवावेइ, सेणियस्स कूणिओ पुव्वभववेरियत्तणेण निरयावलिकारत्नाकरः। 880 चेल्लणाए कयाइ ढोयं न देइ भत्तं वारियं, पाणियं न देइ ताहे चेल्लणा कहवि कुम्मासे वालेहिं बंधिता सयारवसुरं च पवेसेड़ सा किर
धोव्वइ सयवारे सुरापाणियं सव्वं होइ तीए पहावेण से वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिच्चो अस्थि । माया सो भणिओति-दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अत्थियाओ इयरहा तुमं रोवंतो चेव चिट्ठेसु ताहे चित्तं मणागुवसतं जायं, मए पिया एवं वसणं पाविओ तस्स अधिई जाया भुंजंतओ चेव उट्ठाय परसुहत्थो गओ अन्ने भांति लोहदंडं गहाय 'नियलाणि भंजामि' त्ति पहाविओ रक्खवालगो नेहेण भणइ एसो सा पावो लोहदंडं परसुं वा गहाय एइ त्ति सेणिएणं चिंतिअं-न नज्जइ केण कुमरणेण मारेही, तओ तालपुडगं विसं खड़यं जाव एइ ताव मओ सुट्टयरं अधिई जाया, ताहे मयकिच्चं काउ घरम रज्जधुरामुक्कतत्तीओ तं चैव चिंतंतो अच्छइ एवं कालेण विसोगो जाओ, पुणरवि सयणआसणाईए पिइसतिए दट्ठ अघि हो, 88 रायगिहाओ निग्गंतुं चंपं रायहाणि करेइ, एवं चंपाए कूणिओ राया रज्जं करेइ नियभायपमुहसयणसंजोगओ इह निरयावलियासुयक्खंधे कूणिक वक्तव्यतादावुत्क्षिप्ता, तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन 88 नरकयोग्यकर्मोपार्जनसम्पादनान्नरकगामितया ' निरयाउ ' त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यता प्रतिबद्धस्यैतन्नाम । अथ रथमुशलसङ्ग्रामस्योत्पत्तौ किं निबन्धनं ? अत्रोच्यते एवं किलायं सङ्ग्रामः सञ्जातः, चम्पायां कूणिको राजा राज्यं चकार । तस्यानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यहारदिव्यवसनविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराजं प्रेरितवती- “ कर्णविषलग्नकृतेऽयमेव कुमारो राजा तत्त्वतो न त्वम् यस्येदृशा विलासा: ” प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरितकूणिकराजेन तौ याचितौ तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणेन तौ याचितौ, न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् ततः कूणिकेन भणितम्-यदि न प्रेषयसि तदा युद्धसज्जो भव, तेनापि भणितम्- ' एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानचेटकेन सह सङ्ग्रामायायाताः । तत्रैकैकस्य त्रीणि त्रीणि
॥१५४॥
1194811