________________
विचार- 20 प्रश्नसूत्रं सुगमम्, भगवानाह ' ता चंदस्स णं' इत्यादि, चन्द्रावतंसके विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तंभोऽस्ति, तस्मिंश्च | सूर्यप्रज्ञप्ति- . रत्नाकर
माणवके स्तम्भे वज्रमयेषु सिक्ककेषु वज्रमया गोलाकारावृत्ताः समुद्कास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, ' ताओ णं' इत्यादि तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि-पुष्पादिभिः वन्दनीयानि स्तोतव्यानि-विशिष्टैः स्तोत्रैः पूजनीयानि-वस्त्रादिभिः सत्कारणीयानि-आदरप्रतिपत्या
सन्माननीयानि-जिनोचितप्रतिपत्या कल्याणं-कल्याणहेतुः, मङ्गलं-दुरितोपशमहेतुः दैवतं-परमदेवता चैत्यं-इष्टदेवताप्रतिमेत्येवं पर्युपासनीयानि 119४८11 तत एवं-अनेन प्रकारेण खलु-निश्चितं न प्रभुरित्यादि सुगमम् । इति श्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ ४४ पत्रे ॥२॥
॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीशिष्योपाध्याय
श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीचन्द्रप्रज्ञप्तिविचारनामा षष्ठस्तरङ्गः ॥ ६ ॥ गुणगणभूषितमभितः, सितपटधृतममितवस्तुविस्तारम् । वहनमिव श्रीजिनपतिवचनं नयतीहितं स्थानम् ॥१॥ अथ क्रमाच्छ्रीसूर्यप्रज्ञप्तिविचारा लिख्यन्ते-तत्र नक्षत्रसंस्थानजिज्ञासया लिख्यते___ता कहं ते नक्खत्तसंठिती आहितेति वदेज्जा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्ते किं संठिए पण्णत्ते ? गोयमा ! गोसीसावलिसंठिए पण्णत्ते १, सवणे णक्खत्ते किं संठिते पन्नत्ते ? काहारसंठिते पण्णत्ते २, धणिट्ठाणक्खत्ते किं संठिते पन्नत्ते ? सउणिपंजरसंठिते पण्णत्ते ३, सयभिसयाणक्खत्ते किं संठिते पण्णत्ते ? पुष्फोवयारसंठिते पण्णत्ते ४, पुव्वभद्दवयाणक्खत्ते किं संठिते पण्णत्ते ? अवड्डवावीसंठाणसंठिते पण्णत्ते ५, एवमुत्तरावि ६, रेवतीनक्खत्ते किं संठिते पण्णत्ते ? नावासंठाणसंठिते पण्णत्ते ७, अस्सिणीणक्खत्ते किं संठिते पण्णत्ते ? आसखंधसंठामसंठिते पण्णत्ते ८, भरणीणक्खत्ते किं संठिते पण्णत्ते ? भगसंठाणसंठिते पण्णत्ते ९, कत्तियाणक्खत्ते किं संठिते पण्णत्ते ? छुरघरगसंठिते पण्णत्ते १०, रोहिणीणक्खते किं संठिते पण्णत्ते सगडुद्धिसंठाणसंठितेपन्नत्ते
११, मिगसिरणक्खत्ते किं संठिए पन्नत्ते, मिगसिरावलिसंठाणसंठिते पन्नत्ते १२, अद्दाणक्खत्ते किं संठिते पन्नत्ते ? रुधिरबिंदुसंठाणसंठिते ||१४८॥ Jeel पन्नत्ते १३, पुणव्वसुणक्खत्ते किं संठिते पन्नत्ते ? तुलासंठाणसंठिते पन्नत्ते १४, पुस्सणक्खत्ते किं संठिते पन्नत्ते ? सुपइट्ठवद्धमामसंठाणसंठिते