________________
विचार
२ ॥ दसवासस्स विवाहो, एगारसवासगस्स य इमे उ । खुड्डिअविमाणमाई, अज्झयणा पंच नायव्वा || || ३ || बारसबारस्स तहा, रत्नाकरः। 8 अरुणोवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठामसुआइया चउरो ॥ ४ ॥ चउदसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥ ५ ॥ सोलसवासाइसु य, एगुत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविण भावणा तेअगिणिसग्गा ।। ६ ।। एगूणवीसगस्स उ, दिट्टिवाओ दुवालसं अंगं । संपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स ॥ ७ ॥” इति । अत्र पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोर्भगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गत्तया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागपि, ततस्तदुपाङ्गत्त्वादस्य तदनन्तरमवसरः इति सम्भाव्यते । योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वात् । इति जंबूद्वीपप्रज्ञप्तिसूत्रवृत्तौ ३८७ प्रतौ प्रथमवक्षस्कारके ३ पत्रे ॥ १ ॥
केचिच्च क्वचिन्मतान्तरादि दृष्ट्वा अहो इयं स्वकपोलकल्पना, अन्यथा सर्वज्ञप्रणीतेऽर्थे कुतो मतान्तरता ? इत्याद्यसद्वाक्यैर्विप्रतारयन्ति लोकान् परं तदपकर्णनीयं कारणविशेषवशात्सिद्धान्तेऽपि मतान्तरदर्शनात् । स सिद्धान्तः कारणविशेषश्च लिख्येते
कहि णं भंते ! जंबूद्दीवे दीवे उत्तरडभरहे वासे उसभकूडे नामं पव्वए पन्नत्ते ? गोयमा ! गङ्गाकुंडस्स पच्चत्थिमेणं सिंधुकुंड पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरदृभरहे वासे उसभकूडे णामं पव्वए पन्नत्ते, अट्ठ जोयणाई उड्डूं उच्चत्तेणं, दो जोयणाई उव्वेहेणं, मूले अट्ठ जोअणाइं विक्खंभेणं, मज्झे छ जोअणाई विक्खंभेणं, उवरिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाई पणवीसं जोयणाइं परिक्खेवेणं, मज्झे साइरेगाई अट्ठारस जोयणाई परिक्खेवेणं, उवरिं साइरेगाइं दुवालस जोयणाइं परिक्खेवेणं । पाठान्तरं मूले बारस जोअणाई विक्खंभेणं, मज्झे अट्ठ जोयणाइं विक्खंभेणं, उप्पि चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाई सत्ततीसं जोयणाइं परिक्खेवेणं, मज्झे साइरेगाइं पणवीसं जोयणाइं परिक्खेवेणं, उप्पि साइरेगाइं बारस जोयणाइं परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सव्वजंबूणयमए अच्छे सहे जाव पडिरूवे ।। इति ।। वृत्तिर्यथा ' कहि णं' इत्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः ? भगवानाह-गौतम् ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डं, तस्य पश्चिमायाम्, यत्र तु सिंधुर्निपतति तत्सिन्धुकुण्डं तस्य
१४४||
जम्बुद्वीपप्रज्ञप्ति
विचारा:
1198811