________________
विचार- 88 जाव दप्पणे अट्ठट्ठमंगले आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपब्भट्टविप्यमुक्केणं दसद्धवन्त्रेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलितं रत्नाकरः। ॐ करेति करेत्ता चंदप्पभवइवेरुलियविमलदंडं कंचनमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कथूवगंधुत्तमाणुविद्धं धूमवट्टिं विणिमुयंतं वेरुलियामयं कडुच्छयं पग्गाहित्तु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं संथुणइ संधुणित्ता सत्तट्टयाइं ओसरति सत्तट्ठपयाइं ओसरित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि निवाडे तिक्खुत्तो मुद्धाणं धरणितलंसि णमेइ नमित्ता ईसिं पच्चुन्नमइ पच्चुन्नमित्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरति पडिसाहरित्ता करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी-नमोत्थु णं । इति । वृत्तिर्यथा - ततः स विजयो देवश्चतुर्भिः सामानिकसहस्त्रैश्चतसृभिः सपरिवाराभिरग्रमहिषीभिः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभि: घोडभिरात्मरक्षकदेवसहस्रैः अन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्धं संपरिवृतः सर्वय, ' जाव निग्घोसनादितरवेणं' ति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्य :- " सव्वजुईए, सव्ववलेणं सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं, सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिन्नाएमं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाड्यरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुन्दुभिनिग्घोसनादितरवेणं ” । अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपगच्छति उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति प्रविश्यालोके जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रैवोपागच्छति उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्ण्य दिव्ययोदकधारया स्नपयति स्नपयित्वा सरसेनाद्रेण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य अहतानि अपरिमलितानि दिव्यानि देवदूष्ययुगलानि ' नियंसेइ' इति परिधापयति, परिधाप्यायैरभुक्तैर्वरैः प्रधानैर्गन्धैर्माल्यैश्चार्चयति । एतदेव सविस्तरमुपदर्शयति- पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणं आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छैः - स्वच्छैः श्लक्ष्णै:- मसृणै रजतमयैः, अच्छो रसो येषां ते अच्छरसाः प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भाव:, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् । यथा 'वइरामया नेमा' इत्यादौ, देवाः तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य ' कयग्गाहग्गहीयं' इत्यादि, मैथुनप्रथमसंरम्भे
1192811
ဒီသာက
"
जीवाभिगम विचाराः
1192811