________________
रत्नाकर
विचार- 1888 ताव जाव सहस्सारो जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवतिअं कालं अंतरं होइ ? गोयमा ! जहन्नेणं वासपुहुत्तं उक्कोसेणं वणस्सतिकालो, एवं जावगेवेज्जदेवपुरिसस्सवि, अणुत्तरोववातियदेवपुरिसस्स जहन्त्रेणं वासपुहुत्तं उक्कोसेणं संखेज्जाइं सागरोवमाई साइरेगाई इति । वृत्तिर्यथा-' देवपुरिसस्स णं भंते ! ' इत्यादि, देवपुरुषस्य भदन्त ! कालतः ॐ कियच्चिरं अन्तरं भवति ? भगवानाह गौतम ! जघन्येनान्तर्मुहूर्तं देवभवाच्च्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात्, उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरम्, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते - इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्ध्यभावात्, ततो य आनतादिभिश्च्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वं, उत्कर्षतो वनस्पतिकालः । एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्तणं णट्टसाला रमणिज्जा भवइ, जया णं णट्टसालाइ णो गिज्जड़ जाव णो रमिज्जइ तया णं णट्टसाला अरमणिज्जा भवइ । जया णं इक्खुवाडे छिज्जइ भिज्जइ खज्जड़ पिज्जई दिज्जइ तया णं इक्खुवाडे रमणिज्जे भवइ, जयां णं इक्खुवाडे णो छिज्जइ जाव तया णं इक्खुवाडे अरमणिज्जे भवति, जया णं खलवाडे उच्छुभइ उडइज्जइ मंडलइज्जइ पुण्णिज्जइ खज्जइ दिज्जइ विज्जइ तया णं खलवाडे रमणिज्जे भवइ, जया णं खलवाडे नो उच्छुभइ तया णं अरमणिज्जे भवइ । से तेणद्वेणं पएसी ! एवं वुच्चइ माणं तुमं पएसी पुव्विरमणिज्जे भवित्ता पच्छा रमणिज्जे भविज्जासि, जहा वणसंडेड़ वा जाव खलवाडेड़ वा । तते णं पएसीराया केसिं कुमारसमणं एवं वदासी- णो खलु भंते ! अहं पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि । अहण्णं सेयवियानयरीपामोक्खाई सत्तगामसहस्साइं चत्तारिभागे करिस्सामि । एगं भागं बलवाहणस्स दलइस्सामि । एगं भागं कुट्ठारे वुज्झिस्सामि एगं भागं अं दलइस्सामि एगे णं भागेणं महतिमहालियमहाणसियं कूडागारसालं करिस्सामि, तत्थ णं बहुहिं पुरिसेहिं दिण्णभइभत्तवेयणेहिं विउलेहिं असणपाणखाइमसाइमेहिं उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पहियाणं परिभाएत्ता बहूहिं सीलव्वयपच्चक्खाणपोसहोववासस्स
1199011
8888888888
1199011