________________
विचार
रत्नाकर
॥९९॥
पारेति, पारेत्ता चउवीसइमं करेति करेत्ता सव्वकामगुणियं पारेड़, पारेत्ता बावीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ पारेत्ता वीसं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठारसमं करेति करेत्ता सव्वकामगुणियं पारेइ पारेत्ता सोलसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चोद्दसमं करेति करेत्ता सव्वकामगुणियं पारेइ पारेत्ता बारसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेइ करेत्ता सव्वकामगुणिय पारेइ पारेत्ता अट्ठमं करेति करेत्ता सव्वकामगुणियं पारेति, पारेत्ता छुट्टं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियं पारेइ पारेत्ता अट्ठछट्ठाई करेति करेत्ता सव्वकामगुणियं पारेति, पारेत्ता अट्ठमं करेइ करेत्ता सव्वकामगुणियं पारेइ पारेत्ता छुट्टं करेति करेत्ता सव्वकामगुणियं पारेइ पारेत्ता चउत्थं करेति करेत्ता सव्वकामगुणियं पारेइ । एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुतं जाव आराहिया भवति । तयाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेति विगड़वज्जं पारेति, पारेत्ता छुट्टं करेड़ विगइवज्जं पारेइ, एवं जहा पढमाए परिवाडीए तहा बीयाए, नवरं सव्वत्य पारणए विगइवज्जं पारेति जाव आराहिया भवति । तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति करेत्ता अवार्ड पारेति सेसं तहेव णवरं अलेवाडं पारेति । एवं चउत्थावि परिवाडी णवरं सव्वपारणए आयंबिलं पारेति, सेसं तं चेव । पढमंमि सव्वकामं, पारणयं बितियए बिगतिवज्जं । तइयंमि अलेवाडं, आयंबिलमो चउत्यंमि ॥ १ ॥ तते णं सा काली अज्जा रयणावलितवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छति, उवागच्छित्ता अज्जचंदणं अज्जं वंदति नम॑सति बहूहिं चउत्थं जाव अप्पाणं भावेमाणी विहरड़ । इति । वृत्तिर्यथा ' रयणावलि ' त्ति रत्नावली-आभरणविशेषः । रत्नावलीव रत्नावली, यथाहि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति पुनर्मध्यदेशे स्थूलविशिष्टमण्यलङ्कृता च भवति एवं यत्तपः पट्टादावुपदर्शमानमिममाकारं धारयति तद्गत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततौऽष्टौ षष्ठानि तानि च स्थापनायां चत्वारि चत्वारि कृत्वा पङ्क्तिद्वयेन स्थाप्यन्ते, अथवा पङ्क्तित्रयेण नव कोष्टकान् कृत्त्वा मध्यकोष्ठे शून्यं विधाय शेषेष्वष्टासु अष्ट षष्ठानि रचनीयानि ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत् षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात् एतानि
ဒီသာသာာာာာာင့်
••%%%%%%%%%%%%%88%
॥९९॥