________________
"पुलोदिया तिमामित्यर्थः मोई, मनि
विचार- 90 प्रतिमामेवंस्वरूपाम्-“पुल्चोदियपडिमजुओ, जो कुणइ पोसहं तु संपुन्नं । अदुमिचउद्दसाइसु, चउरो मासा चउत्थीं सा ॥ ४॥" 'पंचमं' र ति पञ्चमी प्रतिमाप्रतिमा कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपञ्चास्याः-" सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिच
उद्दसीसु, पडिम ठाएगराईयं ॥ ५ ॥ असिणाणवियडभोई, मउलिकडो दिवसबंभयारी य । राई परिमाणकडो, पडिमावज्जेसु दियहेसु ॥६॥""असिणाणवियडभोई' अस्नानोऽरात्रिभोजी चेत्यर्थः ।' मउडिकडो' त्ति मुत्कलकच्छ इत्यर्थः । “ झायइ पडिमाइठिओ,
तिलोयपुज्जे जिणे जियकसाए नियदोसपच्चणीयं, अन्नं वा पंच जा मासा ॥ ७॥" 'छटुं' ति षष्ठी अब्रह्मवर्जनप्रतिमाम्, एतत्स्वरू||९७॥ पञ्चैवम्-" पुव्वोदियगुणजूत्तो, विसेसओ मोहणिज्जवज्जो य । वज्जइ अबंभमेगंतओ य राइंपि थिरचित्तो ॥ ८॥ सिंगारकहाविरओ,
इत्थीए सम रहम्मि नो ठाइ । चयइ अ अइप्पसंग, तहा विभूसं च उक्कोसं ॥९॥ एवं जा छम्मासा, एसोऽहिगओ उ इयरहा दिटुं । जावज्जीवंपि इमं, वज्जइ एयंमि लोगंमि ॥ १० ॥ " 'सत्तमं' ति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयञ्चैवम्-" सचित्तं आहारं; वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा मासा सत्त विहिपुव्वं ॥ ११॥” 'अट्ठमि' ति अष्टमी स्वयमारम्भवर्जनप्रतिमाम्, तद्रूपमिदम्-“ वज्जइ सयमारंभ, सावज्जं कारवेति पेसेहिं । वित्तिनिमित्तं पुब्बय-गुणजुत्तो अट्ठ जा मासा" ॥ १२ ॥ ' नवमं' ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम्-" पेसेहिं आरंभ, सावज्ज कारवेइ णो गुरुयं । पुव्वोइयगुमजुत्तो,णव मासा जाव विहिणाओ ॥ १३ ॥” 'दसमं' ति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम्, सा चैवम्- “ उद्दिटुकडं भत्तंपि, वज्जए किमुय सेसमारंभं । सो list होइ य खुरमुंडो, सिहलि वा धारए कोइ ॥ १४ ॥” दव्वं पुट्ठो जाणं, जाणेइ वयइ नो य नेवेति । पुव्वोदियगुणजुत्तो, दस मासा कालमाणेणं ॥ १५ ॥" ' एकारसमं' ति एकादशी श्रमणभूतप्रतिमाम्, तत्स्वरूपञ्चतत्-“ खुरमुंडो लोएण व, रयहरणं उग्गहं च घेत्तूणं । समणब्यूओ विहरइ, धम्मं काएण फासंतो ॥ १६ ॥ एवं उक्कोसेणं एक्कारस मास जाव विहरति ।" इति उपासक प्रथमाध्ययनसावचूरिक २७ प्रतौ ८ पत्रे ।। २ ॥
॥ इति श्रीमद्कब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनान्मि श्रीउपासकविचारनामा सप्तमस्तरङ्गः ॥ ७ ॥
||
७||