________________
विचार- 88 अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाई अरिहंतचेड्याई वा वंदित्तए वा नमसित्तए वा पुव्विं अणालत्तेणं आलवित्तए वा रत्नाकरः। 88 संलवित्तए वा ( कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा ) तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाडं वा नन्नत्य रायाभि-ओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पड़ मे समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिज्जासंथारएणं ओसहभेसज्जेण य पडिला माणस विहरित्तए त्तिकट्टु इमं एयारूवं अभिग्गहं अभिगिन्हइ अभिगिन्हित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई आदियति रत्ता समणं भगवं महावीरं तिक्खुत्तौ वंदइ । इति । वृत्तिर्यथा-' नो खलु' इत्यादि, नो खलु मम भदन्त ! भगवन् ! कल्पते युज्यते अद्य प्रभृति- इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य ' अन्नउत्थिए व ' त्ति जैन यूथाद्यदन्यत् यूथं सङ्घान्तरं 8. तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाश्चरकादिकुतीर्थिकाः तान्, अन्ययूथिकदैवतानि वा हरिहरादीनि अन्ययूथिकपरिगृहीतानि 8. वार्हच्चैत्यानिअर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा अभिवादनं कर्तुं नमस्कर्तुं प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्त्तनं कर्त्तुं तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्राय:, तथा पूर्व- प्रथममनालप्तने सता अन्यतीर्थिकैस्तानेवालपितुं ॐ वा सकृत्सम्भाषितुं संलपितुं वा पुनः पुनः संलापं कर्त्तुं यतस्ते तप्ततरायोगोलककल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् । तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तस्य परिजनस्य वा मिथ्यात्वप्राप्तिरिति प्रथमालप्तेन त्वसम्भ्रमलोकापवादभयात्कीदृशस्त्वमित्यादि वाच्यमिति । तथा तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुं वा सकृत्, अनुप्रदातुं वा पुनः पुनरित्यर्थः । अयञ्च निषेधो धर्मबुद्ध्यैव करुणया तु दद्यादपि किं सर्वथा न कल्पते ? इत्याह-' नन्नत्य रायाभिओगेणं' ति न इति-न कल्पते योऽयं निषेधः सोऽन्यत्र राजाभियोगात् तृतीयायाः पञ्चम्यर्थत्वात्, राजाभियोगं वर्जयित्वेत्यर्थः । राजाभियोगस्तु - राजपरतन्त्रता, गण:-समुदायास्तदभियोगःपारवश्यता गणाभियोगस्तस्माद्, बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहोमातापितृपारवश्यं, गुरूणां वा चैत्यसाधूनां निग्रहः प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थं अन्ययूथिकादिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति, 'वित्तिकंतारेणं' ति वृत्ति:- जीविका तस्याः कान्तारं अरण्यं तदिव कान्तारं क्षेत्रं कालो वा वृत्तिकान्तारं निर्वाहाभाव
॥९४॥
ဒီဘာသာ
•%%%%%%%%%%%%88%
उपासक
दशाविचाराः
॥९४॥