________________
नवतत्त्व
३९ औदारिकवैक्रियसम्बन्धिमैथुनपरित्यागो ब्रह्मचर्य १० इति क्षान्त्यादिको दशप्रकारो यतिधर्मः ४० ॥२७॥ अथ भावनाया | द्वादशभेदानाह -
पढममणिच्चमसरणं संसारो एगया य अन्नत्तं । असुइत्तं आसव संवरो य तह निज्जरा नवमी ॥२८॥ लोगसहावो बोहीदुलहा धम्मस्स साहगा अरिहा ।
एआओ भावणाओ भावेयव्वा पयत्तेणं ॥२९॥ जीवविचारादि
नामानि यथा-अनित्यभावना १ अशरणभावना २ संसारभावना ३ अनित्यभावना ४ एकत्वभावना ५ अशौचभावना प्रकरण
B६ आश्रवभावना ७ संवरभावना ८ निर्जराभावना ९ लोकस्वभावभावना १० बोधिभावना ११ धर्मसाधकभावना १२ चतुष्टयम्
अर्थतासां भावनानां स्वरूपं कथ्यते-सर्वेऽपि पदार्था अनित्या इति चिन्तनं प्रथमाऽनित्यभावना १ देहिनां मरणादिसमये संसारे शरणं किमपि नास्तीति चिन्तनमशरणभावना २ चतुरशीतिलक्षयोनिजीवाः कर्मणा सर्वत्र भ्रमन्तीति चिन्तनं संसारभावना र
doo600600600606006d 606006o
Fo6606A6A6A6A6A6AGOOK
॥६८॥