SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व ३९ औदारिकवैक्रियसम्बन्धिमैथुनपरित्यागो ब्रह्मचर्य १० इति क्षान्त्यादिको दशप्रकारो यतिधर्मः ४० ॥२७॥ अथ भावनाया | द्वादशभेदानाह - पढममणिच्चमसरणं संसारो एगया य अन्नत्तं । असुइत्तं आसव संवरो य तह निज्जरा नवमी ॥२८॥ लोगसहावो बोहीदुलहा धम्मस्स साहगा अरिहा । एआओ भावणाओ भावेयव्वा पयत्तेणं ॥२९॥ जीवविचारादि नामानि यथा-अनित्यभावना १ अशरणभावना २ संसारभावना ३ अनित्यभावना ४ एकत्वभावना ५ अशौचभावना प्रकरण B६ आश्रवभावना ७ संवरभावना ८ निर्जराभावना ९ लोकस्वभावभावना १० बोधिभावना ११ धर्मसाधकभावना १२ चतुष्टयम् अर्थतासां भावनानां स्वरूपं कथ्यते-सर्वेऽपि पदार्था अनित्या इति चिन्तनं प्रथमाऽनित्यभावना १ देहिनां मरणादिसमये संसारे शरणं किमपि नास्तीति चिन्तनमशरणभावना २ चतुरशीतिलक्षयोनिजीवाः कर्मणा सर्वत्र भ्रमन्तीति चिन्तनं संसारभावना र doo600600600606006d 606006o Fo6606A6A6A6A6A6AGOOK ॥६८॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy