________________
जीवविचारादि
प्रकरणचतुष्टयम्
तथाऽसंज्ञिपञ्चेन्द्रियेषु संमूच्छिममनुष्यादिषु पूर्वोक्ता एवाष्टौ श्रोत्रेन्द्रियसहिता नव भवन्ति । तथा संज्ञिषु मनुष्यादिषु मनः सहिता दश प्राणा भवन्ति ते बोद्धव्याः - ज्ञातव्याः ।
अथ मरणं किमुच्यते इत्याह -
तैस्तैः स्वकैः प्राणैः समं विप्रयोगः छुटनं मरणमिति जीवानां भण्यते परं शाश्वतो जीवो न म्रियते तस्यामरत्वात्, नित्यत्वात्, अजीवत् जीवति जीविष्यतीति जीव इति व्युत्पत्तिसद्भावाच्च । इत्यष्टगाथाभिः कृत्वा जीवतत्त्वं निरुपितम् १ ॥७॥ अथाजीवतत्त्वस्य चतुर्दशभेदानाह -
धम्माऽधम्मागासा तियतिय भेया तहेव अद्धा य । खंधा देसपएसा परमाणु अजीव चउदसहा ॥८॥
धर्मास्तिकायः, अधर्मास्तिकायः आकाशास्तिकायः एते त्रयोऽपि तियतियभेया- त्रिकत्रिकभेदाः । कथमित्याहधर्मास्तिकायस्कन्धः १ धर्मास्तिकायदेशः २ धर्मास्तिकायप्रदेश: ३ एवमधर्मास्तिकायस्कन्धः ४ अधर्मास्तिकायदेशः ५
नवतत्त्व
॥४५॥