SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 5006306060600060006 चांगुलानि २, प्रथमायां पृथ्व्यां सप्तधनूंषि त्रयो हस्ताः षडंगुलानि देहमानं १ इदं स्वाभाविकदेहप्रमाणमुक्तम् । उत्तरवैक्रियं । त्वस्माद् द्विगुणं ज्ञेयम् ॥२९॥ ॥ इत्युक्तं नारकाणां देहमानम् ॥ जीवविचार अथ पञ्चेन्द्रियतिरश्चां तदाह - जोयणसहस्समाणा, मच्छा उरगा य गब्भया हुंति । धणुअपुहुत्तं पक्खिसु भुयचारी गाउअपुहुत्तं ॥३०॥ खयराधणुअपुहुत्तं भुयगा उरगा य जोयणपुहुत्तं । गाउअपुहुत्तमित्ता समुच्छिमा चउप्पया भणिया ॥३१॥ गर्भजाः संमूच्छिमाश्चेति सामान्यतो द्विविधास्तिर्यञ्चः । तत्र गर्भजा मत्स्याः च पुनर्गर्भजा उरगाः उरःपरिसर योजनसहस्त्रप्रमाणा देहमानेन भवन्ति । एतत्प्रमाणा मत्स्या स्वयंभूरमणसमुद्रे उरगा बहिर्दीपेषु बोध्याः । तथा गर्भजाः पक्षिणो धनुःपृथक्त्वं नवधनुःप्रमाण देहा इत्यर्थः । द्विप्रभृतिरानवभ्यः पृथक्त्वमुच्यते । तथा भुजपरिसर्पा गोधादयो गर्भजाः wevenesvenue-genergreenery जीवविचारादिप्रकरणचतुष्टयम् ॥२२॥ 6060
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy