SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् बारस जोयण तिन्नेव गाउआ जोयणं च अणुको । बेइंदिय इंदिय चरिंदिय देहमुच्चत्तं ॥ २८ ॥ द्वादशयोजनानि द्वीन्द्रियाणां बहिः समुद्रवर्त्ति शंखादीनां, तथा त्रीण्येव गव्यूतानि त्रीन्द्रियाणां बहिर्द्वीपवर्त्तिकर्णश्रृगाल्यादीनां, तथा योजनं चैकं चतुरिन्द्रियाणां बहिर्द्वीपवर्त्तिभ्रमरादीनां । अनुक्रमशः अनुक्रमेण । देहमुच्चत्तंत्ति प्राकृतत्वेन विभक्तिव्यत्ययात् | देहस्योच्चत्वम् । यद्वा देहं शरीरमुच्चत्वेन भगवता भणितमिति शेषः ॥२८॥ अथ पञ्चेन्द्रियाणां नारकादीनां देहप्रमाणमाहधणुसयपंचपमाणा, नेरइया सत्तमाइपुढवीए । तत्तो अर्द्धद्धूणा, नेया रयणप्पा जाव ॥२९॥ सप्तम्यां पृथिव्यां तमस्तमः प्रभायां धनुःपञ्चशतप्रमाणा नैरयिका ज्ञेयाः ७ । ततः परं व्युत्क्रमेणार्द्धार्द्धानाः कायप्रमाणमाश्रित्य | नारका ज्ञेयाः यावत् रत्नप्रभा नाम प्रथमा पृथ्वी स्यात् । अयम्भावः षष्ठयां पृथिव्यां सार्द्धे द्वे धनुःशते देहप्रमाणं ६, पञ्चम्यां सपादशतधनूंषि ५, चतुर्थ्यां सार्द्धद्वाषष्टिर्धनूंषि ४, तृतीयस्यां सपादैकत्रिंशद्धनूंषि ३, द्वितीयस्यां सार्द्धपञ्चदशधनूषि द्वादश जीवविचार ॥२१॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy