SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सलिला सहस्सेहिं समग्गा दाहिणेणं सीयमहानई समुप्पेई' । अपरे अनूचानाः पुनरित्थं प्रवदंति-यथा अष्टाशीतिग्रहाश्चंद्रस्यैव ३ परिवारतया प्रसिद्धा अपि सूर्यस्य एत एव परिवारः न पुरन्यः पृथक् प्रतीयते । उक्तं च समवायांगवृत्तौ-'अष्टाशीतिमहाग्रहा | एते यद्यपि चंद्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापींद्रत्वादेव एव परिवारतयाऽवसेया इति' । तथा गंगासिंधुसंबंधिन्य जंबूद्वीप संग्रहणी Bएवाष्टाविंशतिरष्टाविंशतिर्नदीसहस्राणि अंतर्नदीनामपि परिवार इति । एवमपरविदेहेऽपि ज्ञातव्यमिति ॥२४॥ अत्र | सूत्रकारोऽमुमेवार्थं स्पष्टयन् सकलजंबूद्वीपनदीनां संख्यामाह सीयासीओया विय, बत्तीस सहस्स पंचलक्खेहिं । सव्वे चउदसलक्खा, उप्पन्नसहस्स मेलविया ॥२५॥ जीवविचारादि- सीया इति-शीता नदी पंचभिर्लक्षैभत्रिंशता सहस्रैर्नदीभिः समं जलधि व्रतीति पूर्वतरगाथायाः संबंधो गृह्यते । तथा शीतोदापि पृथगेतावतैव परिवारेणावगंतव्या, ततः सर्वसंख्याया किं जातमित्याह-'सव्वेत्यादि' सर्वे नदीवाचिनोंऽका इति चतुष्टयम् गम्यते, यदि वा प्राकृतत्त्वाल्लिंगव्यत्यये सर्वा नद्यः, 'मेलवियत्ति' मेलिता इति णिगंतोऽपि मूलार्थद्योतकः, यथा रामो ३ ● राज्यमकारयदकरोदित्यर्थः, ततो मिलिताः समुदिताश्चतुर्दशलक्षाणि षट्पंचाशत् सहस्राणि अष्टसप्ततेर्नदीनां परिवारः, ताश्चेमाः 606d6d6d6du606 6060606/06d6d6dionomidn प्रकरण ॥१६५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy