________________
सलिला सहस्सेहिं समग्गा दाहिणेणं सीयमहानई समुप्पेई' । अपरे अनूचानाः पुनरित्थं प्रवदंति-यथा अष्टाशीतिग्रहाश्चंद्रस्यैव ३ परिवारतया प्रसिद्धा अपि सूर्यस्य एत एव परिवारः न पुरन्यः पृथक् प्रतीयते । उक्तं च समवायांगवृत्तौ-'अष्टाशीतिमहाग्रहा | एते यद्यपि चंद्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापींद्रत्वादेव एव परिवारतयाऽवसेया इति' । तथा गंगासिंधुसंबंधिन्य
जंबूद्वीप
संग्रहणी Bएवाष्टाविंशतिरष्टाविंशतिर्नदीसहस्राणि अंतर्नदीनामपि परिवार इति । एवमपरविदेहेऽपि ज्ञातव्यमिति ॥२४॥ अत्र | सूत्रकारोऽमुमेवार्थं स्पष्टयन् सकलजंबूद्वीपनदीनां संख्यामाह
सीयासीओया विय, बत्तीस सहस्स पंचलक्खेहिं ।
सव्वे चउदसलक्खा, उप्पन्नसहस्स मेलविया ॥२५॥ जीवविचारादि- सीया इति-शीता नदी पंचभिर्लक्षैभत्रिंशता सहस्रैर्नदीभिः समं जलधि व्रतीति पूर्वतरगाथायाः संबंधो गृह्यते । तथा
शीतोदापि पृथगेतावतैव परिवारेणावगंतव्या, ततः सर्वसंख्याया किं जातमित्याह-'सव्वेत्यादि' सर्वे नदीवाचिनोंऽका इति चतुष्टयम्
गम्यते, यदि वा प्राकृतत्त्वाल्लिंगव्यत्यये सर्वा नद्यः, 'मेलवियत्ति' मेलिता इति णिगंतोऽपि मूलार्थद्योतकः, यथा रामो ३ ● राज्यमकारयदकरोदित्यर्थः, ततो मिलिताः समुदिताश्चतुर्दशलक्षाणि षट्पंचाशत् सहस्राणि अष्टसप्ततेर्नदीनां परिवारः, ताश्चेमाः
606d6d6d6du606
6060606/06d6d6dionomidn
प्रकरण
॥१६५॥