________________
जीवविचारादि
प्रकरण
चतुष्टयम्
श्रीसमयसुन्दरगणिविरचितवृत्तिसहितं श्रीगजसागरमुनिविरचितं
दण्डकप्रकरणम्
शान्ति शान्तिकरं नत्वा गणिः समयसुन्दरः । दण्डकस्तोत्रसूत्रस्य वृत्तिं वक्ति प्रयत्नतः ॥
नमिउं चउवीसजिणे तस्सुत्तवियारलेसदेसणओ । दंडगपएर्हि ते च्चिय थोसामि सुणेह भो भव्वा ॥१॥
भो भव्या ! यूयं शृणुत, अहमिति शेषः । तानेव जिना स्तोष्यामि, कैः कृत्वा ? दण्डकपदैः "नेरइआ असुराई" | इत्यादिभि: श्रीभगवतीसूत्रोक्तैः जीवस्थानैः कुतः - केन प्रकारेण स्तोष्यामीत्याह 'तस्सुत्तवियारलेसदेसणउ' अयमर्थः तेषां
दंडक
॥८७॥