SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् श्रीसमयसुन्दरगणिविरचितवृत्तिसहितं श्रीगजसागरमुनिविरचितं दण्डकप्रकरणम् शान्ति शान्तिकरं नत्वा गणिः समयसुन्दरः । दण्डकस्तोत्रसूत्रस्य वृत्तिं वक्ति प्रयत्नतः ॥ नमिउं चउवीसजिणे तस्सुत्तवियारलेसदेसणओ । दंडगपएर्हि ते च्चिय थोसामि सुणेह भो भव्वा ॥१॥ भो भव्या ! यूयं शृणुत, अहमिति शेषः । तानेव जिना स्तोष्यामि, कैः कृत्वा ? दण्डकपदैः "नेरइआ असुराई" | इत्यादिभि: श्रीभगवतीसूत्रोक्तैः जीवस्थानैः कुतः - केन प्रकारेण स्तोष्यामीत्याह 'तस्सुत्तवियारलेसदेसणउ' अयमर्थः तेषां दंडक ॥८७॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy