SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः शंसाशब्दःस्तुतिनिंदास्वरूपाख्यानसाधारणकीर्तनमात्रपरो द्रष्टव्यः ।आबद्धेति । आवद्धाःया कृत्रिमाः सटाःस्कंधलोमानितर्जटिलाव्याप्ताअंसभित्तिःस्क धदेशोयस्यैवंभूतःश्वाशुनकोमृगपतेःसिंहस्यपदास्थानंयद्यारोपितः । तादृशसटायुक्त खेनसिंहसाम्यंप्रापितइयर्थः। तथापिमत्तानामिभानांगजानांकुंभतटस्यपाटनेविदार णेलंपटस्यव्यसनिनोहरिणानामधिपस्यनादसिंहनादंकथंकरिष्यतीसर्थः । अभिनय बत्यनुकुर्वतीतिसप्तम्यंत। वैधेये मूर्खे। मूर्खवैधेयवालिशाइत्यमरः। अंतरिति । छिद्राणिरं ध्राणिदोषस्थानानिच कंटकाःशूकाःखलाश्च भंगुराभंगशीलाः गुणाःसौभाग्यादयस्तं तवश्च । अत्रस्तुतिनिंदोदासीनस्वरूपाख्यानमात्रमिति श्लिष्टविशेषणखमितिचभेदः। एवंचेति । उक्तोदाहरणेषुप्रस्तुतपरस्याप्रस्तुतवर्णनस्यत्रिरूपखेसतीयर्थः ॥ । सामान्यनिबंधनायथा ॥ विधायवैरंसामर्षेनरोडरौयउदास ते ॥ प्रक्षिप्योदर्चिषंकक्षेशेरतेतेऽभिमारुतं ॥ अत्रप्रागेव सामर्षेशिशुपालेरुक्मिणीहरणाद्वैरंदृढीकृतवताकृष्णेनतस्मि नुदासितुमयुक्तमितिवक्तव्येर्थेप्रस्तुतेतत्प्रत्यायनार्थसामान्य मनिहितं । यथावा ॥सौहाईस्वर्णरेखाणामुच्चावचभिदाजुषां। परोक्षमितिकोप्यस्तिपरीक्षानिकषोपलः। अत्रयदित्वंप्रत्यक्ष मिवपरोक्षेपिममहितमाचरसितदात्वमुत्तमःसुहृदितिविशेषे वक्तव्यत्वेनप्रस्तुतेसामान्यमभिहितं । विशेषनिबंधनायथा॥ अंकाधिरोपितमृगश्चंद्रमामृगलांछनः ॥ केसरीनिष्ठुरक्षिप्तमृ गयूथोमृगाधिपः ॥अत्रकृष्णप्रतिबलभद्रवाक्येमाईवदूषणप रेपूर्वप्रस्तावानुसारेणकूरएवख्यातिभाग्भवतिनतुमदुरितिसा मान्यवक्तव्येतत्प्रत्यायनार्थमप्रस्तुतोविशेषोभिहितः। एवंट हत्कथादिषुसामान्यतःकंचिदर्थम्प्रस्तुत्यतद्विवरणार्थमप्रस्तुत कथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसाद्रष्टव्या ॥विधायेति । येनरामनुष्याः सक्रोधेऽरौशत्रविरंविधायोदासीनाभवंतितेकक्षेतृणेउद चिषमणिनिक्षिप्याभिमारुतंपवनाभिमुखंशेरतेनिद्रांकुर्वतीसर्थः । सौहार्वेति । सौहार्दा निमैत्राण्येवस्वर्णरेखाइतिरूपकं तासांपरीक्षणेनिकषोपलः परोक्षमितिसंज्ञितः कोप्य स्तीसन्वयः अंकेति ।मालांछनइत्युच्यतइतिशेषः। निष्ठुरंक्षिप्तानिनिरस्तानिमृगयथा नियेनतादृशःकेसरीसिंहोमृगाधिपइत्युच्यतइतिचशेषः ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy