SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः वर्णनीये वस्तु नितत्सदृशधर्मारोपफल कस्तदीयधर्मनिन्हवःक विमतिविकासोत्प्रेक्षितधर्मान्तरस्यापिनिन्हवः शुद्धा पन्हुतिः। यथा चंद्रेवियन्नदीपुंडरीकत्वारोप फलकस्तदीयधर्मस्यचंद्रत्व स्यापन्हवः । यथावा ॥ अंकैकेपिशशंकिरेजलनिधेः पंकंपरे मेनिरेसारंगं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इंदौयद्द -लितेंद्रनीलशकलश्यामंदरी दृश्यते तत्सांद्र निशिपीतमंधतम संकुक्षिस्थमाचक्ष्महे ॥ अत्रौत्प्रेक्षिकधर्माणामप्यपन्हवः पर पक्षत्वोपन्यासादर्थसिद्धः ः ॥ २५ ॥ 1 अथापन्हुतिः । तत्रतावदभेदप्रतिपत्तिनिरूपितांगांगिख । न्यतरवाभिषेधो ऽपन्हुतिरि सपन्हुतिसामान्यलक्षणं । निषेधश्चनादिसत्वेवाच्यः । कचित्तुतदभावात्कैतवादिप दैः परमतत्वोपन्यासादिभिश्चव्यंग्यः । तथाक्कचिदभेदप्रतिपत्तिसमानाधिकरणः क्वचि तुतद्व्यधिकरणइतिविवेकः । एवमभेदः क्वचिदारोप्यमाणः कचित्तुस्वाभाविकः । एवं तत्प्रतिपत्तिरपिकचित् व्यंजनयाप्रायशस्तुवाच्यवृत्त्येतिबोध्यं । निषेधोऽपन्हुतिरिये तावदुक्तौ ' नद्यूतमेतत्कतवक्रीडनं निशितैः शरैरिति ॥' प्रसिद्धनिषेधानुवादरूपेमति पेधालंकारेतिव्याप्तिरतोऽभेदप्रतिपत्तिनिरूपितेयादि विशेषणमुपात्तं । तत्रहियुद्धम तंकितवं प्रतियुद्धेद्यूतत्वाभावोनिज्ञ तो विकीर्यमा नोद्यूत एव तव प्रागल्भ्यं न तु युद्धेइत्युपहा सार्थोनतुयुद्ध (भेदप्रतिपत्त्यंगं । तस्यास्तदुपन्यासंविना पिसिद्धत्वात् । नाप्यंगिभूतः । नितनतदुपायानपेक्षणादितितद्वारणम् । अभेदप्रतिपत्तिनिरूपितांगिखमात्रोक्तौ शुद्ध पन्हुति हेत्व पन्हुतिपर्यस्तापन्हुतिकै तवा पन्हुतिष्वव्याप्तिः। तत्र सर्वत्रनायंसुधांशुरि सादेर्निषेधस्य व्योमगंगा सरोरुहाद्यभेदप्रतिपत्यर्थ त्वेनतदंगतयांगित्वाभावात् । अभेदप्र तिपत्तिनिरूपितांगलमात्रो कौ च भ्रांतापन्हुतिच्छेका पन्हुसोरव्याप्तिः। तयो भ्रतिशंका निवारणरूपनिषेधस्यप्राधान्येनाभेदप्रतिपत्त्यं गत्वाभावादतस्तदन्यतरवत्त्वनिवेशः। तदा हुः।' साम्यायापन्हवोयत्र साविज्ञेयाखपन्हुतिः । अपन्हवाय सादृश्ययस्मिन्नेषाप्यपन्हुति रिति ॥' सर्वचैतत्तत्तदुदाहरणव्याख्यानावसरे व्यक्त भिविष्यतीतिनप्रपंचितम् । एवं सामान्यलक्षणंमनसिनिधायशुद्धापन्हुयादींस्तद्भेदान्वक्तुमुपक्रमते । शुद्धा पन्हुति रिति । लक्षणव्याचष्टे वर्णनीयइति । कविमतेविकासः स्फूर्तिशालिता । तथाचेोपमे उपमानारोपफलक उपमेयधर्मतः भिमतनिषेधःशुद्धापन्हुतिरितिलक्षणमितिभावः । अत्र चानु कनिमित्तकै तवादिपदाव्यंग्यत्वं चनिषेधविशेषणंबोध्यं । वेनहेखपन्हुतौकेत वापन्हुतौ च नातिप्रसंगः। कां तः किंनहिनूपुरइतिछेका पन्हुतावरमेयधर्मस्य कांतत्वस्यनि २७
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy