SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ H चंद्रिकासमेतः बहुभिर्बहुधोल्लेखादेकस्योल्लेखइष्यते ॥ स्त्रीभिः कामोर्थिभिः स्वदुः कालः शत्रुभिरैक्षिसः॥२१॥ यत्रनानाविधधर्मयोग्येकवस्तुतत्तद्धर्मयोगरूपनिमित्तंभेदेना नेकेनग्रहीत्राऽनेकधोल्लिख्यतेतत्रोल्लेखः । अनेकधोल्लेखनेरु यर्थित्वभयादिकंयथार्हप्रयोजकं । रुचिरभिरतिः ।आर्थित्वं लिप्सा। स्त्रीभिरित्यायुदाहरणम्। अत्रैकएवराजासौंदर्यवित रणपराक्रमशालीतिकवास्त्रीभिर्थिभिःप्रत्यर्थिभिश्च रुच्यर्थि त्वभयैःकामकल्पतरुकालरूपोदृष्टः । यथावा ॥ गजत्रातेतिट द्धाभिःश्रीकांतइतियौवतैः। यथास्थितश्चबालाभिदृष्टः शौरिः सकौतुक ॥ अत्रयस्तथाभीतंभक्तंगजंत्वरयात्रायतेस्मसोयमा दिपुरुषोत्तमइतिवृद्धाभिः। संसारभीत्यातदभयार्थिनीभिःक ष्णोयंमथुरापुरंप्रविशन्दृष्टः ॥ यस्तथाचंचलत्वेनप्रसिद्धायाः श्रियोपिकामोपचारवैदग्ध्येननित्यंवल्लभःसोऽयंदिव्ययुवेति युवतिसमूहःसोत्कंठेदृष्टः। बालाभिस्तद्वाह्यगतरूपवेषालंका रदर्शनमात्रलालसाभिर्य्यथास्थितवेषादियुक्तोदृष्टइतिबहुधो ल्लेखः । पूर्वकामत्वाद्यारोपरूपकसंकीर्णः । अयंतुशुद्धइ तिभेदः ॥२१॥ अथोल्लेखालंकारंलक्षयति । बहुभिरिति । एकस्बहुधोल्लेखादिसन्वयः । उल्लेखनं विषयीकरणमुल्लेखः । हेतौपंचमी। तथाचैवंविधोल्ले खाद्धेतोरुल्लेखइष्यते उल्लेखइतिव्य वहितइत्यर्थः। व्यवहारंपतिलक्षणस्यप्रयोजकत्वात् । स्त्रीभिरिति । स्वर्द्धःस्वर्गसंबंधि द्रुम कल्पतरुः । कालोयमः । सप्रकृतोराजा । श्लोकंव्याचष्टे । यत्रेति । नानाविधेति सौंदर्यदातृत्वशूरत्वादिरूपेयर्थः । तत्तद्धर्मेतिरुच्यर्थित्वभयादिरूपेसर्थः। एतच्चस्वरूप कथनंनतुलक्षणांतर्गतम् । ननुद्वाभ्यांग्रहीतृभ्यानिमित्तद्वयवशात्पकारद्वयेनोल्लेखेs व्याप्तिरतआह । अनेकेत्यादि । तथाचलक्षणेबहुपदमनेकपरमितिभावः । एवंचन हातृविषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्याल्लिख्यमानानेकपकारत्वमुल्लेखइतिलक्षणंबो ध्यं । सौंदर्यस्यतरंगिणीसादिमालारूपकवारणायाद्यविशेषणं । तत्रग्रहीतभेदप्रयुक्तं नानेकप्रकारत्वमितिनातिव्याप्तिः । वक्ष्यमाणोल्लेखप्रभेदसाधारण्यायान्यतमत्वमवे शः । तद्विवेचनंतयाख्यानावसरेकरिष्यामः । अन्यतमानेकखप्रयुक्तमेकस्सोल्लिख्य
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy