SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ૧૮૮ कुवलयानंदः तलेष्विति । तदामारुतकंपितानांमहीरुहाणांतलेषुछायाअवेपंतकंपमानाआसन् । त त्रोत्प्रेक्षते । शशांकरूपेणसिंहेनछिन्नाकृतीनांतमोलक्षणगजानांशरीरखंडाइवेति । गु णानांचेतितार्तीयाधिकरणमूत्रं । अस्यार्थः गुणानांगुणभूतानांपदार्थानांपरार्थवा न्मुख्यप्रधानार्थखात्परस्परमसंबंधः । कुतःसमखादप्रधानखसाम्यादिति । यथा भाष्यकारमतेपावमानेष्टीनामाधानस्यचाहवनीयाद्यर्थखात्परस्परंनांगांगीभावसंबंधः । यथावार्तिककारमतेऽग्निसमिंधनार्थानांमंत्रविशेषरूपाणांनिविदांसामीधेनीनांचेतिसंक्षे पः । एतदधिकरणपूर्वपक्षसिद्धांतोप्रकृतानुपयोगानदर्शितौ ॥ स्वरूपनाशरूपोपचरितारुतिलवनकर्तृत्वकर्मत्वान्वयसंभवे पिमुख्यार्थान्वयस्वारस्यमेवादरणीय। स्वरूपनाशकोडीकरण प्रवृत्तयालक्षणामूलातिशयोक्त्यारूपकसिद्धिः । तच्चरूपकमु त्प्रेक्षायाअंगंतदुत्थापकत्वात् । रूपकाभावेहिछायालूनगात्र खंडाइवावेपंतेत्येतावदुक्तावुपमैवसिद्धयेत्ावेपनादिसाधा नछायानांसद्यःकतगात्रखंडतादात्म्यसंभावनारूपोत्प्रेक्षा॥स्वरूपनाशेति । स्वरूपनाशरूपमुपचरितगौणयदाकृतिलवनमियर्थः । नन्वेवमपित मोशेऽस्यविशेषणस्यान्वयात्कथंरूपकसिद्धिरियाशंक्याह स्वरूपेति । क्रोडीकारेण निगरणेन। लक्षणामूलेति । साध्यवसानलक्षणामूलेयर्थः । तथाचतमों शेउपचारेणा न्वयइतिभावः । नचैवंसत्युपमांगीकारेपिकिंबाधकमितिवाच्यं । तदंगीकारेप्रधानान्व येप्युपचाराश्रयणापत्तेः। तदपेक्षयाऽप्रधानेतो शेतदंगीकारेणरूपकस्यैवौचिसादिति । नछायानामिति । सिद्धयेदित्यनुवर्तते। उत्प्रेक्षानसिद्ध येदित्यन्वयः। इवशब्दस्यसा दृश्येप्रसिद्धतरत्वेनासतितात्पर्यग्राहकेसंभावनाबोधकलासंभवादितिभावः ॥ ननुशशांकेनलूनाकृतीनांतमसांगात्रखंडाइवावेपंतेत्येतावदु क्तावपिसिद्ध्यत्युत्प्रेक्षा । तादात्म्यसंभावनोपयुक्तलूनाकति त्वरूपाधिकविशेषणोपादानात् । सत्यं । तथोक्तावारुतिलव नादिधर्मरूपकार्यसमारोपनिर्मिताशशांकतमसोर्हतृहंतव्यचे तनवृत्तांतसमारोपरूपासमासोक्तिरपेक्षणीया। एवमुक्तौरूप कमितिविशेषः। एवमत्रातिशयोक्तिरूपकोत्प्रेक्षाणामंगांगी भावेनसंकरः। समप्राधान्यसंकरोयथा ॥ अवतुनःसवितुस्तु रगावलीसमतिलंधिततुंगपयोधरा॥स्फुरितमध्यगतारुणनाय
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy