________________
चंद्रिकासमेतः
द्वितीयमकारस्यवैलक्षण्यं दुरुपपादमितिवदन्नपास्तः । वैलक्षण्याभावेहिमाचामलं कारांतरत्वेनकथनमसंतानुपपन्नमेवस्यात् । अस्तिच स्वरूपतः कारणाभावकथनात्का रणगतधर्मवैकल्यद्वारेणतद्विशिष्टकारणाभावकथने सहृदय सिद्धोविच्छित्तिविशेषः । म कारांतरा स्वीकारे लाघवमितितुखयिलाघवोद्भावनमितिकृतमधिकेन ॥ ७७ ॥
कार्योत्पत्तिस्तृतीया स्यात्सत्यपिप्रतिबंधके ॥ नरेंद्रानेवराजन्दशत्यसिभुजंगमः ॥ ७८ ॥
१०७
अत्रनरेंद्राविषवैद्याः सर्पदंशप्रतिबंधकमंत्रौषधिशालिनः श्ले पेण गृहीताइतिसत्येवप्रतिबंध के कार्योत्पत्तिः । यथावा ॥ चि अंतपतिराजेंद्रप्रतापतपनस्तव ॥ अनातपत्रमुत्सृज्यसातप द्विषणम् ॥ ७८ ॥
अकारणात्कार्यजन्मचतुर्थीस्याद्विभावना ॥ शं खाडीणानिनादोयमुदेतिमहदहुतं ॥ ७९ ॥
अत्रशंखत्वेन कमनीयः कामिनीकंठस्तंत्रीनिनादत्वेनतगीतं चाध्यवसीयतइत्यकारणात्कार्यजन्म । यथावा ॥ तिलपुष्पा त्समयातिवायुश्चंदनसौरभः । इंदीवरयुगाच्चित्रंनिःसरतिशि लीमुखाः ॥ ७९ ॥
कार्योत्पत्तिरिति । प्रतिबंध के ससपिकार्योत्पत्तिकथनंतृतीयाविभावना | नरेंद्रा निति । 'नरेंद्रो वार्त्तिकेराज्ञिविषवैद्येपि कथ्यतइतिविश्वः' असिः खड्गएवभुजंगमः । चित्रमिति । प्रतापवतपनः सूर्यः । आतपत्रं छत्रंतद्रहितमनात्पत्रं आतपत्रेणसहितं सातपत्रं ॥ ७८ ॥ ७९ ॥
विरुद्धात्कार्य संपत्तिर्दृष्टाका चिद्विभावना ॥ शी तांशु किरणास्तन्वींहं तसंतापयंतितां ॥ ८० ॥ अत्रतापनिवर्त्तकतयातापविरुद्धैरिंदु किरणैस्तापजनिरुक्ता । यथावा ॥ उदिते कुमारसूर्ये कुवलयमुल्लसतिभातिनक्षत्रं ॥ मुकु लीभवतिचित्रं परराजकुमारपाणिपद्मानि । यथावा ॥ अवि वे किकुचद्वंद्वंहं तु नामजगत्रयं श्रुतिप्रणयिनोरक्ष्णोरयुक्तंजन