SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्र [दृष्टान्तयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा ___ "चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि । ___आवन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥” अत्र चतुरत्वं साधारणो धर्म उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः । न केवलमियं साधर्म्यण, यावद् वैधयेणापि दृश्यते । यथात्रैवोत्तरार्धस्थाने “विनावन्तीनं निपुणाः सुदृशो रतनर्मणि" इति पाठे॥ तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः॥२६॥ तस्यापि, न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यलक्षणो धर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । आयो यथा"अब्धिर्लवित एव वानरभटैः किन्त्वस्य गम्भीरता___ मापातालनिममपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः॥" निपुणपदेनेत्यनेन पर्यायान्तरत्वं दर्शयति । यावद् वैधयेणेति । आवन्तीव्यतिरिक्तसुदृशां नैपुणाभावेन चकोर्यपेक्षया वैधर्म्यम् ॥ प्रत्यवमृष्ट इति । पूर्वसूत्रे निर्दिष्टः । अयमपीति। न केवलं प्रतिवस्तूपमेत्यपेरर्थः । अत्र यद्यपीत्यादिना प्रतिवस्तूपमात्वमाशङ्कय परिहरति । अब्धिलङ्घनादावित्यादिशब्देन पातालनिममतनुत्वं गृह्यते, दिव्यवागुपास 1. '', . 'ए। य', ३. 'ण । य', 'क्षितो ध' - ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy