SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ दीपक अलकारसूत्रं "किवणाण धण णाआण फणामणी केसराइ सीहाणं । कुळवाळिआण अ थणा केत्तो घप्पन्ति अमुआणं ॥" एवमेकक्रियामयं दीपक नितिम् । अत्रं च यथानेककारकगतत्वेनैको क्रिया दीपकं, तथाने कक्रियागतत्वेनैकं कारकम् । यथा "साधूनामुपकर्तु लक्ष्मा द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥" कृपणानां धनं नागानां फणामणयः केसराँणि सिंहानाम् । कुलपालिकानां च स्तनाः कुतो गृह्यन्तेऽमृतानाम् ॥ अत्र गृह्यन्त इत्यस्यान्तवाक्यवर्तित्वादन्तदीपकत्वम् । अत्रचत्यादि । एका क्रिया यथा नभःप्रभृत्यनेककारकगतत्वेन दीपकं भवतीत्यर्थः । एकं कारक मिति। दीपकमित्यनुषङ्गः । साधूनामित्यादि । 'न कुतूहलि कस्य मनः' इत्यस्य पूर्वेण सम्बन्ध मध्यदीपकत्वम् , उत्तरेण त्वन्तदीपकत्वम् । उपकरणादीत्यादिशब्देन लक्ष्मीदर्शनादयो गृह्यन्त अन च महात्मचरितश्रवणस्यैव कविसरम्भगोचरत्वात प्रस्तुतत्वमभिसन्नाय मान्यलक्षा योजयितव्यम् । अश्वेदं स्पटमदाह .. सनाममा सहतवां महीना का स्तर स्मरेदनु स्वर्द्धमपन्यवृक्षान् मन्येत उौलान्तक अत्रादिवाक्ये क इति कर्तृकारकं निर्दिष्टम् । मध्ये यथा - पदान्तरिक्ष परिमातुमिच्छेद् दोभ्या समद्रं क इवोत्तितीर्षत् । सङ्ग्रामधीरस्य गुणांश्च वर्णः पञ्चाशता वर्णयितुं यतत ॥ अन्ते यथा सेवितुमिह यदुनाथं पार्थे पत्युर्दिवौकसां स्थातुम् । अपरोक्षयितुमधीशं वचसामपि कः कुतूहली न पुमान् ।। १. 'भमुआणा घेप्पन्ति', २. 'या दी', ३. 'कत्रयं नि' ४. 'त्र य', ५. 'क' क. ख. पाठः. ६. 'भुजगा' क. पाठः. ७. 'णि च सिं' ख. पा. ८. 'तः स्पृश्यन्ते' क. पाठः. ९. 'स्यावान्तरवा', १०. 'पत्व', ११. दि । कु' ख. पार:
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy