________________
दीपक
अलकारसूत्रं "किवणाण धण णाआण फणामणी केसराइ सीहाणं ।
कुळवाळिआण अ थणा केत्तो घप्पन्ति अमुआणं ॥" एवमेकक्रियामयं दीपक नितिम् । अत्रं च यथानेककारकगतत्वेनैको क्रिया दीपकं, तथाने कक्रियागतत्वेनैकं कारकम् । यथा
"साधूनामुपकर्तु लक्ष्मा द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥" कृपणानां धनं नागानां फणामणयः केसराँणि सिंहानाम् ।
कुलपालिकानां च स्तनाः कुतो गृह्यन्तेऽमृतानाम् ॥ अत्र गृह्यन्त इत्यस्यान्तवाक्यवर्तित्वादन्तदीपकत्वम् । अत्रचत्यादि । एका क्रिया यथा नभःप्रभृत्यनेककारकगतत्वेन दीपकं भवतीत्यर्थः । एकं कारक मिति। दीपकमित्यनुषङ्गः । साधूनामित्यादि । 'न कुतूहलि कस्य मनः' इत्यस्य पूर्वेण सम्बन्ध मध्यदीपकत्वम् , उत्तरेण त्वन्तदीपकत्वम् । उपकरणादीत्यादिशब्देन लक्ष्मीदर्शनादयो गृह्यन्त अन च महात्मचरितश्रवणस्यैव कविसरम्भगोचरत्वात प्रस्तुतत्वमभिसन्नाय मान्यलक्षा योजयितव्यम् । अश्वेदं स्पटमदाह ..
सनाममा सहतवां महीना का स्तर
स्मरेदनु स्वर्द्धमपन्यवृक्षान् मन्येत उौलान्तक अत्रादिवाक्ये क इति कर्तृकारकं निर्दिष्टम् । मध्ये यथा -
पदान्तरिक्ष परिमातुमिच्छेद् दोभ्या समद्रं क इवोत्तितीर्षत् ।
सङ्ग्रामधीरस्य गुणांश्च वर्णः पञ्चाशता वर्णयितुं यतत ॥ अन्ते यथा
सेवितुमिह यदुनाथं पार्थे पत्युर्दिवौकसां स्थातुम् । अपरोक्षयितुमधीशं वचसामपि कः कुतूहली न पुमान् ।।
१. 'भमुआणा घेप्पन्ति', २. 'या दी', ३. 'कत्रयं नि' ४. 'त्र य', ५. 'क' क. ख. पाठः. ६. 'भुजगा' क. पाठः. ७. 'णि च सिं' ख. पा. ८. 'तः स्पृश्यन्ते' क. पाठः. ९. 'स्यावान्तरवा', १०. 'पत्व', ११. दि । कु' ख. पार: