________________
अलङ्कारसूत्रं
[ उत्प्रेक्षा
पर्यवस्यति । कचिच्छलादिशब्दप्रयोगे सापह्नवोत्प्रेक्षा भ
वति । अतश्वोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः । सा1 म्प्रतं तु दिङ्मात्रेणयमुदाह्रियते । तत्र जात्युत्प्रेक्षा यथा -- " स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारेय मूर्ध्नि ज्वलनकाशे भाति निहितः । स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ॥" अत्राङ्कुरशब्दस्य जातिशब्दत्वाद् जातिरुत्प्रेक्ष्यते । क्रियो
प्रेक्षा यथा .
પત્ર
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । "
अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते । उत्तरे त्वर्धे -
मित्यनेन विरोध इति सर्वथास्य पाठस्य निरवद्यत्वं चिन्त्यम् । निरवद्यत्वेऽपि वोदाहरणान्तरं दर्शयितव्यम् । यथा पद्मोल्लासकरः कुर्वन्नपास्ततमसो दिशः ।
रविवर्मन् ! प्रतापस्ते भाति भास्वानिवापरः ॥
अत्र निमित्तभूतः पद्मोल्लासकरत्वादिर्धर्मः श्लेषेण निर्दिष्टः । सादृश्याभिधानादिति । उपमानोपमेययोः सादृश्यद्योतकस्येवादेः सदृशधर्माभिधायिनः विवादेव प्रयोगात् । उपक्रान्तापीति । आमुखे स्फुरितापि । वाक्यार्थतात्पर्य सामर्थ्यं नाम विषयविशेषोपादानवशेनोपमानस्य प्रकृते सम्भवौचित्यप्रतीतिः । अभिमन्तृव्यापारः उत्प्रेक्षापरपर्यायोऽभि मानः । अपहनुतौ वक्ष्यमाणत्वेन सूचितमिह वक्ति - कचिदित्यादिना । उक्तवक्ष्यमाणेति । उक्ताः प्रकारा जात्युत्प्रेक्षादयः । वक्ष्यमाणाः 'तस्याश्ववादिशब्दवन्मन्येशब्दोऽपी' त्यादिना वक्ष्यमाणेन द्योतकभेदेन भिन्नाः । जातिरुत्प्रेक्ष्यत इति । चन्द्रो विषयः । भङ्कुरजाति
१. 'तं दि' क. ख. पाठः.