________________
१.७०
अलङ्कारसूत्रं
" निसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥”
"निशासु भाखत्कलनूपुराणां
यः सञ्चरोऽभूदभिसारिकाणाम् ।
पर्याय
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥”
"यत्रैव मुग्धेति कृशोदरीति
प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव दैवाद् वदने मदीये पत्नीति भार्येति गिरश्वरन्ति ॥” अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् । करश्चैकोऽनेकस्मिन् संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्यपादानतया संहतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्वानेकस्वभावा असंहतरूपा एकस्मिन्नाश्रये शिष्ट्यम् । निस्सृष्टरागादित्यादि । एतत् परिवृत्त्युदाहरणत्वेन दर्शयतो भामहोद्भटस्यास्य च विनिमयविवक्षाविवक्षे प्रयोजिके । असंहत इति । कालकूटाधारत्वव्यतिरेकेणैकोपाधिक्रोडीकाराभावा हृदयकण्ठवाचामसंहतत्वम् । क्रमेण स्थितिमदिति । प्रागथाधुनाशब्दैः क्रमस्यावगमितत्वात् । निवृत्त्यैपादानतयेति । कराधारत्वमन्तरेणापि निवृत्त्यैपादानत्वलक्षणैकोषाध्यवच्छिन्नत्वात् । एकस्य च करस्य युगपदधरकन्दुकयोरवस्थानासंभवात् क्रमस्थितिः । अनेकस्वभावा इत्य संहतरूपत्वे हेतुकथनम् । शिवाना१. ‘णानेको’, २., ३. 'यु' क. पाठः.
1
1
-