SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥” अत्र लावण्यौकरत्वप्रभृतीनामिन्द्रादिभिः क्रमसम्बन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम् । द्वितीयस्य यथा“कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । १.६७ जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥” अत्र कज्जलादीनां सुपर्णादिभिः सम्बद्धानां जलनिध्यादिभिः अवयवसम्बन्धमन्तरेण समुदायसम्बन्धानुपपत्तेः । क्रमसम्बन्धस्याव्यवहितत्वेनेति । क्रमपूर्वकस्याक्षेप्याक्षेपकभावलक्षणस्य सम्बन्धस्य सम्बन्धान्तरप्रतीत्यव्यवधानेन प्रतीतेः । सूत्रे उद्दिष्टानामिति बहुवचननिर्देशात् क्रमविषयाणां बहुत्वं विवक्षितम् । तच्च बहुत्वं बहूनां बहुभिः सहैकवारं द्वयोर्द्वाभ्यां द्वित्रगुणत्वादिरूपेणासकृद् वा क्रमोपनिबन्धे भवति । तदुक्तं " तद् द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम् । यत् तेषु यैथैव तयोर्द्वयोस्तु बहुशो निबध्नीयात् ॥” इति । अत्र रम्यमित्यनेन शोभातिशयहेतुत्वं द्विगुणत्वादावुच्यते, न त्वेकगुणत्वेऽनलङ्कारता । अन्यथ लावण्यौकसीत्यादेरुद्भटोदाहरणस्य च " मृणालहंसपद्मानि बाहुचङ्क्रमणाननैः । निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥ 39 इत्यस्यानलङ्कारत्वप्रसङ्गात् । तत्र लावण्यौकसीत्यादौ बहूनामेकवा (र)मुपनिबन्धः । द्वयोर्बहुशः क्रमसम्बन्धो यथा -- प्रणयसुभटकाये दानाम्बुशात्रवशोणितस्त्रपितककुभौ दूरावज्ञातकर्णधनञ्जये । विहितजनतायोगक्षेमे परां यदुभूपते ! भवति भजतः काष्ठामौदार्यविक्रम सम्पदौ || कजलेत्यादावुभयमप्यस्तीत्याह - अत्र कज्जलादीनामित्यादि । १ 'कः प्र' क. ख. पाठः २. 'व्य' ख. ग. पाठः. ३. 'यं य' क. ख. पाठः ४, 'णादा', ५. 'था वाला' ग. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy