SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः ] काव्यालंकारः । ५३ अधः, 'कं' उपरि । तत्र हि' द्विरावृत्तिः, 'मातंनुकं' एते द्विरावृत्तयः । द्वितीयश्लोकेन हलम् । तत्र हलप्रविष्टेषाशस्यभागे 'तं' शब्दः, 'मा' तस्य पृष्ठे, 'मासु' फलतीक्ष्णाग्रे, 'गानङ्गविधि पादं तमुद्य' वर्णाः फलेऽनुलोमविलोमश्रेणिद्वयस्थाः, 'गयित्वा शिरस्यस्य' इतीषायाम्, 'निपात्या' हलोर्ध्वभागे, हकारो हलोर्ध्वभागे कीलिकाशल्यमध्ये, हकारोर्ध्वे 'न्ति', हकाराग्रे '२', हकारपृष्ठे 'सा' । मारारिप्रमुखैरैभिरष्टभिः श्लोकैरष्टारं चक्रमुत्पद्यते । अत्र पूर्वार्धान्यष्टाराः । अन्त्यार्थानि त्वेका नेमिः । 'मा' शब्दो नाभिः सर्वसाधारणः । अर्धान्त्यश्लोकान्त्याक्षराणि च । अत्र च चक्रे खनामाङ्कभूतोऽयं श्लोकः कविनान्तर्भावितो यथा 'शतानन्दापराख्येन भट्टवामुकसूनुना । साधितं रुद्रटेनेदं सामाजा धीमतां हितम् ॥' अस्यार्थः—वामुकाख्यभट्टसुतेन शनानन्द इत्यपरनाना रुद्रटेन कविना साधितं निष्पादितमिदं चक्रं काव्यं वा । कीदृशेन । साम गीतिविशेषमजति प्राप्नोतीति सामाक्, तेन सामाजा । सामवेदपाठकेनेत्यर्थः । तच्च धीमतां बुद्धिमतां हितमुपकारकम् । न्यासः । तृतीयश्लोकेन रथपदानि पूर्यन्ते । रथपदन्यायेन युक्पादयोरावृत्तिनिवृत्तिभ्यां पाठः ॥ अथ तुरगपदपाठः- सेना लीलीलीना नाली लीनाना नानालीलीली । नालीनालीले नालीना लीलीली नानानानाली ॥ १५ ॥ सेनेति । तत्र सेना, लीलीलीनाः, न, आली, लीनानाः, नानालीलीली, न, आलीनाली, ईले, ना, आलीनाः, लीलीली, नानाना, अनाली, इति पदानि । पदार्थस्त्वयं यथा— कश्चिद्वति — अहं ना पुरुषः सेनाः पृतना ईले स्तौमि । 'ईड स्तुतौ' । वर्तमानायां ए । सेनाः स्तौम्यहमिति संबन्धः । यद्वा परोक्षायां 'इले' इति रूपम् । बहुलत्वादाम्प्रत्ययाभावः । ततः कश्चिन्ना सेना ईले । तुष्टावेत्यर्थः । कीदृशीः सेनाः । लीला विद्यते येषां लीलिनस्तौतीत्येवंशीलो लीलीली स इनः स्वामी यासां ता लीलीलीनाः । ना कीदृशः । आलमनर्थोऽसत्यं वा विद्यते यस्य स आली एवंविधो न । तथा लीनानि संबद्धान्यनांसि शकटानि शकटारूढा वा जना यस्य स लीनानाः । तथा नानाप्रकारा आल्यः पङ्कयो नानात्यस्तासां ली: श्लेषस्तां लान्ति गृह्णन्ति ये ते नानाललीला: पुरुषा विद्यन्ते यस्य स नानाललीली । व्यूहाश्रितनरनायक इत्यर्थः । तथा आलीनानामाश्रितानामाली अनर्थकरः आलीनाली एवंविधो न । सेवकानुकूल इत्यर्थः । कीदृशीः सेनाः । आलीना आश्लिष्टाः । ना कीदृशः । लीलिनी लीलावती सुखितत्वात्प्राणिनामिला भूर्येषां ते लीलीला नृपास्ते यस्य सन्ति स लीलीली । तथा नानाप्रकारो ना मनुष्यो यस्य स नानाना । तथा आली मूर्ख उच्यते आलमस्यास्तीति न आली अनाली । प्राज्ञ इत्यर्थः । अत्र तुरगपदपरिज्ञानाय श्लोको यथा - ' 'कशशे
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy