________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -મીજો ભાગ
वासुदेवो अ णं भणई, लुत्तकेसं इच्छिणोरहं तुरियं, पावसू तं नाणेणं दंसणेणं च चरित्रेणं खन्तीए मुत्तीए, वड्ढमाणो भवाहिं अ ||२६||
तवेण
य ।
एवं ते राम केसवा. दसारा य अरिट्ठनेमिं वंदित्ता, अइगया
जिइन्दियं । दमीसरा ॥ २५ ॥
सोऊण रायवरकना, पव्वज्जं सा णीहासा उ णिराणंदा, सोगेण उ राईमई विचितेइ, धिरत्थु मम जाहं तेण परिच्चत्ता, सेअं पव्वइउं मम ॥ २९ ॥
,
बहुजणा । बारगाउरिं । २७॥
चारित्रेण
ज्ञानेन दर्शनेन च, क्षान्त्या मुक्त्या, वर्धमान
॥ नवभिकुलकम् ॥ मनःपरिणामश्च कृतः देवाश्च यथोचितं समवतीर्णाः । सर्द्धर्था सपर्षदः, निष्क्रमणं तस्य कर्त्तुम् ॥२१॥ देवमनुष्यपरिवृतः, शिबिकारत्नं ततस्समारूढः । निष्क्रम्य द्वारक्वालो, रैवतके स्थितः भगवान् ॥२२॥ उद्यानं सम्प्राप्तोऽवतीर्णः, उत्तमायाश्शिविकायाः । सहस्रेण परिवृतोऽथ, निष्क्रामति तु चित्रायाम् ॥२३॥ अथ स सुगंधगंधिकान् त्वरितं मृदुककुचितान् ।
स्वयमेव लुवति केशान् पचमुष्टिभिस्समाहितः ॥ २४ ॥ वासुदेवश्च एनं भणति, लुमकेशं ईप्सितमनोरथं त्वरितं प्राप्नुहि त्वं
जितेन्द्रियम् । दमीश्वर ! ||२५||
तपसा च ।
भव
जिणस्स उ ।
समुच्छिया ॥ २८ ॥ जीविअं ।
च ॥ २६ ॥