SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -મીજો ભાગ वासुदेवो अ णं भणई, लुत्तकेसं इच्छिणोरहं तुरियं, पावसू तं नाणेणं दंसणेणं च चरित्रेणं खन्तीए मुत्तीए, वड्ढमाणो भवाहिं अ ||२६|| तवेण य । एवं ते राम केसवा. दसारा य अरिट्ठनेमिं वंदित्ता, अइगया जिइन्दियं । दमीसरा ॥ २५ ॥ सोऊण रायवरकना, पव्वज्जं सा णीहासा उ णिराणंदा, सोगेण उ राईमई विचितेइ, धिरत्थु मम जाहं तेण परिच्चत्ता, सेअं पव्वइउं मम ॥ २९ ॥ , बहुजणा । बारगाउरिं । २७॥ चारित्रेण ज्ञानेन दर्शनेन च, क्षान्त्या मुक्त्या, वर्धमान ॥ नवभिकुलकम् ॥ मनःपरिणामश्च कृतः देवाश्च यथोचितं समवतीर्णाः । सर्द्धर्था सपर्षदः, निष्क्रमणं तस्य कर्त्तुम् ॥२१॥ देवमनुष्यपरिवृतः, शिबिकारत्नं ततस्समारूढः । निष्क्रम्य द्वारक्वालो, रैवतके स्थितः भगवान् ॥२२॥ उद्यानं सम्प्राप्तोऽवतीर्णः, उत्तमायाश्शिविकायाः । सहस्रेण परिवृतोऽथ, निष्क्रामति तु चित्रायाम् ॥२३॥ अथ स सुगंधगंधिकान् त्वरितं मृदुककुचितान् । स्वयमेव लुवति केशान् पचमुष्टिभिस्समाहितः ॥ २४ ॥ वासुदेवश्च एनं भणति, लुमकेशं ईप्सितमनोरथं त्वरितं प्राप्नुहि त्वं जितेन्द्रियम् । दमीश्वर ! ||२५|| तपसा च । भव जिणस्स उ । समुच्छिया ॥ २८ ॥ जीविअं । च ॥ २६ ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy