________________
७८
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-મીજો ભાગ
सो कुण्डलाण जुयळं, सुत्तगं च महायसो । आहरणाणि य सव्वाणि, सारहिस्स पणामई ॥ २०॥ ॥ सप्तभिःकुलकम् ॥
"
अथ स तत्र नियन् दृष्ट्वा प्राणान् भयद्रुतान् । घाटकैः पञ्जरैश्च सन्निरुद्धान्सुदुःखितान् ॥ १४ ॥ जीवितान्तं तु सम्प्राप्तान्मांसार्थं भक्षयितव्यान् । दृष्ट्वा स महाप्रज्ञस्सारथिमिदमब्रवीत् ॥ १५ ॥ कस्यार्थमिमे प्राणा, पते सर्वे सुखैषिणः । वाटकैः पञ्जरश्च सन्निरुद्धाश्च आसते ॥ १६ ॥
"
अथ सारथिस्ततो भणत्येते भद्रास्तु प्राणिनः । तव विवाहकार्ये, भोजयितुं बहून् जनान् ॥ १७ ॥ श्रुत्वा तस्य वचनं, बहुप्राणि विनाशनम् । चिन्तयति स महाप्राज्ञस्सानुक्रोशो जीवेषु तु ॥ १८ ॥ यदि मम कारणादेते, हनिष्यन्ते, सुबहवो जीवाः । न मे एतत्तु निःश्रेयसं, परलोके स कुण्डलयोर्युगलं, सूत्रकं च आभरणानि च सर्वाणि सारथये
भविष्यति ॥ १९ ॥
महायशाः अर्पयति ॥ २० ॥
॥ सप्तभि: कुलकम् ॥
અથુવે અરિષ્ટ નૈમિકુમાર, મંડપ નજીકના પ્રદેશમાં આગળ જતાં, મરણુના અવસરે પહેાંચેલા, વિવેકીએથી માંસ માટે ભક્ષણીય, વાડા અને પાંજરાઓમાં અત્યંત પૂરાયેલા, એથી જ ઘણા દુ:ખી, ભયંત્રસ્ત મૃગ આદિ પ્રાણીઓને જોઇ, મહા જ્ઞાની ભગવાન મહાવતને પૂછે છે કે–કયા હેતુથી સુખના