________________
શ્રી જીવાજીવવિભક્તિ-અધ્યયન-૩૬
अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा महाविमाणे सच्चट्ठे, ठिई एसा विआहिआ जा चैव य आऊंठिई, देवाणं तु विआहिआ सा तेसिं कायठिई, जहष्णुक्कोसिआ भवे अनंतकालमुक्कसं, अंतोमुडुत्तं जहण्णयं विजमि सए कार, देवार्ण हुज्ज अंतर एएसिं वण्णओ चेव, गंधओ रसफासओ संठाणादेस वावि, विहाणाई सहस्ससो
૪૫૧
द्वे चैव सागरे, उत्कृष्टेन व्याख्याताः सौध जघन्येनैकं च पल्योपमम् सागरे साधिके द्वे, उत्कृष्टेन व्याख्याताः ईशाने जघन्येन, साधिकं पल्योपमम् सागराणि च सप्तैवोत्कृष्टेन स्थितिर्भवेत् सनत्कुमारे जघन्येन द्वे तु सागरोपमे सागराणि साधिकानि सप्तोत्कृष्टेन स्थितिर्भवेत् माहेन्द्रे जघन्येन, साधिके द्वे सागरे दश चैव सागराण्युत्कृष्टेन व्याख्याताः ब्रह्मलोके जघन्येन, सप्त तु सागराणि चतुर्दश तु सागराण्युत्कृष्टेन व्याख्याताः लान्तके जघन्येन, दश तु सागरोपमानि सप्तदश सागराण्युत्कृष्टेन व्याख्याताः महाशुके जघन्येन, चतुर्दश सागरोपमानि
1
॥२४२॥
।
॥२४३॥
I
॥२४४॥
I
॥२४५॥
॥ पञ्चविंशतिभिः कुलकम् ॥
1
॥२२०॥
"
॥२२१॥
I
॥२२२॥
।
॥२२३॥
॥२२४॥
1
॥२२५॥
1
।।२२६ ॥