________________
४५४
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ तेवीस सागराई, उक्कोसेण ठिई भवे । पढमंमि जहण्णेणं, बावीसं सागरोक्मा ॥२३२॥ चच्चीस सागराई, उक्कोसेण ठिई भवे बिईअंमि जहण्णेणं, तेवीसं सागरोवमा ॥२३३॥ पणवीस सागराइ, उक्कोसेण ठिई भवे । तइमि जहण्णेणं, चउवीसं सागरोवमा ॥२३४।। छब्बीस सागराई, उक्कोसेण ठिई भवे । चउत्थंमि जहण्णेणं, सागरा पणवीसई ॥२३५।। सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहण्णेणं, सागरा उ छब्बीसई ॥२३६॥ सागरा अट्टवीसं तु. उक्कोसेण ठिई भवे छहॅमि जहण्णेणं, सागरा सत्तवीसई ॥२३७॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहण्णेणं, सागरा अट्ठवीसई ॥२३८॥ तीसं तु सागराइ, उक्कोसेण ठिई भवे अट्ठमम्मि जहण्णेणं, सागरा अउणतीसई ॥२३९॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा ॥२४०॥ तित्तीसं सागराइ उक्कोसेण ठिई भवे । चउसु पि विजयाईस, जहन्ना इक्कतीसई ॥२४॥