SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५० શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ संतई पपडणाईआ, आज्जवसिआवि भ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ ॥२१६॥ साहियं सामर इकं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ ।२१७॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिा ॥२१८॥ पलिओवमं तु एगं, वासलक्खेण साहिकं । पलिओवमट्ठभागो, जोईसेसु जहन्निा ॥२१९॥ ॥ त्रयोदशभिः कुलकम् ॥ वैमानिकाः तु ये देवाः, द्विविधास्ते व्याख्याताः । कल्पोपगाश्च बोद्धव्या, कल्पातीतास्तथैव च ॥२०७॥ कल्पोपगाः द्वादशधा, सौधर्मेशानगास्तथा । सनंतकुमाराः माहेन्द्राः, ब्रह्मलोकाश्च लान्तकाः ॥२०८॥ 'महाशुक्राः सहस्राराः, आनताः प्राणतास्तथा । आरणा अच्युताश्चैवेति, कल्पोपगाः सुराः २०९॥ कल्पातीताश्च देवाः, द्विविधास्ते व्याख्याताः अवेयका अनुत्तराश्चैव, अवेयका नवविधास्तत्र ॥२१०॥ अधस्तनाधस्तनाववाऽधस्तनमध्यमास्तथा अधस्तनोपरितनाश्चैव, मध्यमाधस्तनास्तथा ॥२१॥ मध्यमामध्यमाश्चैव, मध्यमोपरितनास्तथा । उपरिमाधस्तनाः चैवोपरिममध्यमास्तथा ॥२१२॥ उपरिमोपरिमाश्चैवेति अवेयकाः सुराः - विजयावैजयन्ताश्च, जयन्तापराजिताः ॥२१३॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy