SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ૪૧૮ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથબીજો ભાગ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पड्डुच्च साईआ, सपज्जवसिआवि अ ॥११२॥ तिण्णेव अहोरत्ता, उक्कोसेण विाहिआ आउठिई तेऊणं अंतोमुहत्तं जहन्निआ ॥११३। असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नगां । कायठिई तेऊणं, तं कायं तु अमुंचओ ॥११४॥ अणंतकालमुककोसं, अंतोमुहुत्तं जहन्नगं विजमि सए काए, तेऊजीवाए अंतर ॥११५॥ एरसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसो वावि, विहाणाई सहस्ससो ॥११६॥ . . ॥ दशभिः कुलकम् ॥ । ॥१०७॥ । ॥१०८॥ तेजासि वायवश्व बोद्धव्याः, उदाराश्च त्रसास्तथा इत्येते. सास्त्रिविधास्तेषां भेदान् शृणुत मे द्विविधास्तेजसो जीवास्तु, सूक्ष्मा बादरास्तथा पर्याप्तमपर्याप्ता, एवमेते द्विधाः पुनः बादरा ये तु पर्याप्ता, अनेकधा स्ते व्याख्याताः अगागे मुर्मुरोऽग्निरर्चिालास्तथैव च उल्का विद्युच्च बोद्धव्याः, अनेकधा एवमादयः एकविधाः अनानात्वात्, सूक्ष्मास्ते व्याख्याताः । सूक्ष्माः सर्वलोके, लोकदेशे च बादरा इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१०९॥ ॥११०॥ ॥१११॥ । ॥११२॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy