________________
૪૧૮ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથબીજો ભાગ
संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पड्डुच्च साईआ, सपज्जवसिआवि अ ॥११२॥ तिण्णेव अहोरत्ता, उक्कोसेण विाहिआ आउठिई तेऊणं अंतोमुहत्तं जहन्निआ ॥११३। असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नगां । कायठिई तेऊणं, तं कायं तु अमुंचओ ॥११४॥ अणंतकालमुककोसं, अंतोमुहुत्तं जहन्नगं विजमि सए काए, तेऊजीवाए अंतर ॥११५॥ एरसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसो वावि, विहाणाई सहस्ससो ॥११६॥
. . ॥ दशभिः कुलकम् ॥
। ॥१०७॥ । ॥१०८॥
तेजासि वायवश्व बोद्धव्याः, उदाराश्च त्रसास्तथा इत्येते. सास्त्रिविधास्तेषां भेदान् शृणुत मे द्विविधास्तेजसो जीवास्तु, सूक्ष्मा बादरास्तथा पर्याप्तमपर्याप्ता, एवमेते द्विधाः पुनः बादरा ये तु पर्याप्ता, अनेकधा स्ते व्याख्याताः अगागे मुर्मुरोऽग्निरर्चिालास्तथैव च उल्का विद्युच्च बोद्धव्याः, अनेकधा एवमादयः एकविधाः अनानात्वात्, सूक्ष्मास्ते व्याख्याताः । सूक्ष्माः सर्वलोके, लोकदेशे च बादरा इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च
॥१०९॥
॥११०॥
॥१११॥ । ॥११२॥