SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४१० શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ. सत्तेव सहस्साइ', वासाणुक्को सिआ भवे आउठिई आऊणं, अंतोमुहुत्तं जहन्निआ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्निआ काठई आऊणं तं कार्यं तु अमुंचओ अनंतकाळमुक्कोसं, अंतोमुहुतं जहन्नगं विजढम्म सए काए, आऊ जीवाण अंतर एएसं वण्णओ चेव, गंधओ सफास संठाणादेस वावि, विहाणाई सहस्ससो I ॥८८॥ 1 ॥८९॥ 1 ॥९०॥ । ॥ ९१ ॥ ॥ अष्टभिःकुलकम् ॥ 1 द्विविधाः अजीवास्तु, सूक्ष्माः बादरास्तथा पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः बादरा ये तु पर्याप्ताः, पचधा ते प्रकीर्तिताः ॥८४॥ 1 1 ॥८६॥ 1 ॥८७॥ शुद्धोदकं चावश्यायो, हरतनुः महिका (हिमं ) अपि च ॥ ८५ ॥ एकविधाः अनानात्वात्, सूक्ष्गास्तत्र व्याख्याताः सूक्ष्माः सर्वलोके, लोकदेशे च बादशः सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च सप्तैव सहस्राणि वर्षाणामुत्कृष्टा भवेत् अस्थितिरायुषोऽन्तर्मुहूर्त्त जघन्यका असङ्खयकालमुत्कृष्ट |न्तर्मुहूर्त्तं जघन्यकम् कार्यस्थितिरपां तं कार्यं त्वमुचतः अनन्तकालमुत्कृष्टमन्तर्मुहूतं जघन्यकम् त्यक्ते स्वके काये, अजीवानामन्तरम् 1 S ፀረረ 1 ॥८९॥ I ॥९०॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy