________________
3८४
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજે ભાગ रसतः मधुरो यस्तु, भाज्यः स तु वर्णतः । गन्धत. स्पर्शतश्चैव, भाज्यः संस्थानतोऽप च ॥३३॥ स्पर्शतः कर्कशो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३४॥ स्पर्शतः मृदुको यस्तु, भाज्यः स तु वर्णतः गन्धतः रसतश्चैव, भज्यः संस्थानतोऽपि च ॥३५॥ स्पर्शतः गुरुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतव, भाज्यः संस्थानतोऽपि च ॥३६॥ स्पर्शतः रघुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चव, भाज्यः संस्थानतोऽपि च ॥३७॥ स्पर्शतः शीतो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३८॥ स्पर्शतः उष्णो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतम्व, भाज्यः संस्थानतोऽपि च ॥३९॥ स्पर्शतः स्निग्धो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥४०॥ स्पर्शतः रूक्षो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसाश्चैव. भाज्यः संस्थानतोऽपि च ॥४१॥ परिमण्डलसंस्थानो, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैत्र, भाज्यः स्पर्शतोऽपि च ॥४२॥ संस्थानतो भवेद्वत्तो, भाज्यः स तु वर्णतः । गन्धतः रसयश्चैत्र, भाज्यः स्पर्शतोऽपि च ॥४॥ संस्थानतो भवेत् उपस्रो, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४४॥ संस्थानतश्च चतुरस्रः, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४५॥