SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 3८४ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજે ભાગ रसतः मधुरो यस्तु, भाज्यः स तु वर्णतः । गन्धत. स्पर्शतश्चैव, भाज्यः संस्थानतोऽप च ॥३३॥ स्पर्शतः कर्कशो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३४॥ स्पर्शतः मृदुको यस्तु, भाज्यः स तु वर्णतः गन्धतः रसतश्चैव, भज्यः संस्थानतोऽपि च ॥३५॥ स्पर्शतः गुरुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतव, भाज्यः संस्थानतोऽपि च ॥३६॥ स्पर्शतः रघुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चव, भाज्यः संस्थानतोऽपि च ॥३७॥ स्पर्शतः शीतो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३८॥ स्पर्शतः उष्णो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतम्व, भाज्यः संस्थानतोऽपि च ॥३९॥ स्पर्शतः स्निग्धो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥४०॥ स्पर्शतः रूक्षो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसाश्चैव. भाज्यः संस्थानतोऽपि च ॥४१॥ परिमण्डलसंस्थानो, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैत्र, भाज्यः स्पर्शतोऽपि च ॥४२॥ संस्थानतो भवेद्वत्तो, भाज्यः स तु वर्णतः । गन्धतः रसयश्चैत्र, भाज्यः स्पर्शतोऽपि च ॥४॥ संस्थानतो भवेत् उपस्रो, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४४॥ संस्थानतश्च चतुरस्रः, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४५॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy